SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीधर्मसिंहसूरिविरचितम् गर्जदूधनाधनसमानतनूगजेन्द्र विष्कम्भकुम्भपरिरम्भजयाधिरूढः । द्वेष्योऽपि भूप्रसरदश्वपदातिसैन्यो नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ मांसासृगस्थिरसशुक्रसलजमज्जा स्नायूदिते वपुषि पित्तमरुत्कफाद्यैः। रोगानलं चपलितावयवं विकारै स्त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ मिथ्याप्रवादनिरतं व्यधिकृत्यसूय मेकान्तपक्षकृतकक्षविलक्षितास्यम् । • चेतोऽस्तभीः स परिमर्दयते द्विजिह्व त्वन्नामनागदमनी हदि यस्य पुंसः ॥ ३७ ॥ प्राचीनकर्मजनितावरणं जगत्सु मौढ्यं मदाढ्यदृढमुद्रितसान्द्रतन्द्रम् । दीपांशुपिष्टमयि ! सद्मसु देवि ! पुंसां त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥ साहित्यशाब्दिकरसामृतपूरितायां ___ सत्तर्ककर्कशमहोमिमनोरमायाम् । पार निरन्तरमशेषकलन्दिकायां त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ संस्थैरुपर्युपरि लोकमिलौकसो ज्ञा __ व्योम्नो गुरुज्ञकविभिः सह सख्यमुच्चैः । अन्योऽन्यमान्यमिति ते यदवैमि मातस्त्रासं विहाय भवतः स्मरणादू व्रजन्ति ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy