________________
Jain Education International
सरस्वती भक्तामरम्
अज्ञानमात्र तिमिरं तव वाग्विलासा विद्याविनोदिविदुषां महतां मुखाग्रे । निम्नन्ति तिग्मकिरणा निहिता निरीहे ! तुङोदयाद्विशिरसीव सहस्ररश्मेः ॥ २९ ॥
पृथ्वीतलं द्वयमपायि पवित्रयित्वा
शुभ्रं यशो धवलयत्यधुनोर्ध्वलोकम् । प्राग् लङ्घयत् सुमुखि ! ते यदिदं महिम्नामुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥
रोमोर्मिभिर्भुवनमातरिव त्रिवेणी
सङ्गं पवित्रयति लोकमदोऽङ्गवर्ति । विभ्राजते भगवति ! त्रिवलीपथं ते
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ भाष्योक्तियुक्तिगहनानि च निर्मिमी
यत्र त्वमेव सति ! शास्त्रसरोवराणि । जानीमहे खलु सुवर्णमयानि वाक्य
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥
वाग्वैभवं विजयते न यथेतरस्या
'ब्राह्मि ! ' प्रकामरचनारुचिरं तथा ते । ताडङ्कयोस्तव गभस्तिरतीन्युभान्यो
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३॥
कल्याणि ! सोपनिषदः प्रसभं प्रगृध वेदानतीन्द्रजदरो जलधौ जुगोप ।
भीष्मं विधेरसुरमुग्ररुषाऽपि यस्तं
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥
[ सरस्वती
For Private & Personal Use Only
www.jainelibrary.org