________________
साताभर ]
श्रीधर्मसिंहसूरिविरचितम् यो रोदसीमृतिजनी गमयत्युपास्य
जाने स एव सुतनु ! प्रथितः पृथिव्याम् । पूर्व त्वयाऽऽदिपुरुष सदयोऽस्ति साध्वि !
नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थाः ॥ २३ ॥ दीव्यद्दयानिलयमुन्मिषदक्षिप___पुण्यं प्रपूर्णहृदयं वरदे ! वरेण्यम् । त्वद्भूधनं सघनरश्मि महाप्रभावं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ कैवल्यमात्मतपसाऽखिल विश्वदर्शि
चक्रे ययाऽऽदिपुरुषः प्रणयां प्रमायाम् । जानामि विश्वजननीति च देवते ! सा
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥ २५ ॥ सिद्धान्त एधिफलदो बहुराज्यलाभो
न्यस्तो यया जगति विश्वजनीनपन्थाः। विच्छित्तये भवततेरिव देवि ! मन्था
स्तुभ्यं नमो जिनभवो दधिशोषणाय ॥ २६ ॥ मध्या कालविहतौ सवितुः प्रभायां
सैवेन्दिरे ! गुणवती त्वमतो भवत्याम् । दोषांश इष्टचरणैरपरैरभिज्ञैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ हारान्तरस्थमयि ! कौस्तुभमत्र गात्र
शोभां सहस्रगुणयत्युदयास्तगिर्योः । वन्द्याऽस्यतस्तव सतीमुपचारि रत्नं
जिम्बं रवेरिव पयोधरपार्थवर्ति ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org