SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ साताभर ] श्रीधर्मसिंहसूरिविरचितम् यो रोदसीमृतिजनी गमयत्युपास्य जाने स एव सुतनु ! प्रथितः पृथिव्याम् । पूर्व त्वयाऽऽदिपुरुष सदयोऽस्ति साध्वि ! नान्यः शिवः शिवपदस्य मुनीन्द्रपन्थाः ॥ २३ ॥ दीव्यद्दयानिलयमुन्मिषदक्षिप___पुण्यं प्रपूर्णहृदयं वरदे ! वरेण्यम् । त्वद्भूधनं सघनरश्मि महाप्रभावं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ कैवल्यमात्मतपसाऽखिल विश्वदर्शि चक्रे ययाऽऽदिपुरुषः प्रणयां प्रमायाम् । जानामि विश्वजननीति च देवते ! सा व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥ २५ ॥ सिद्धान्त एधिफलदो बहुराज्यलाभो न्यस्तो यया जगति विश्वजनीनपन्थाः। विच्छित्तये भवततेरिव देवि ! मन्था स्तुभ्यं नमो जिनभवो दधिशोषणाय ॥ २६ ॥ मध्या कालविहतौ सवितुः प्रभायां सैवेन्दिरे ! गुणवती त्वमतो भवत्याम् । दोषांश इष्टचरणैरपरैरभिज्ञैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ हारान्तरस्थमयि ! कौस्तुभमत्र गात्र शोभां सहस्रगुणयत्युदयास्तगिर्योः । वन्द्याऽस्यतस्तव सतीमुपचारि रत्नं जिम्बं रवेरिव पयोधरपार्थवर्ति ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy