SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सरस्वती-भक्तामरम् [सरस्वती यस्या अतीन्द्रगिरि राङ्गिरस'प्रशस्य स्त्वं शाश्वती स्वमतसिद्धिमही महीयः । ज्योतिष्मयी च वचसां तनुतेज आस्ते सूर्यातिशायि महिमाऽसि मुनीन्द्रलोके ॥ १७ ॥ स्पष्टाक्षरं सुरभि सुभ्र समृडशोभं - जेगीयमानरसिकप्रियपञ्चमेष्टम् । देदीप्यते सुमुखि ! ते वदनारविन्द _ विद्योतयज्जगदपूर्वशशाङ्कविम्बम् ॥ १८ ॥ प्राप्नोत्यमुत्र सकलावयवप्रसङ्गि निष्पत्तिमिन्दुवदने ! शिशिरात्मकत्वम् । सिक्तं जगत् त्वदधरामृतवर्षणेन कार्य कियजलधरैर्जलमारननैः ? ॥ १९ ॥ मातस्त्वयी मम मनो रमते मनीषि मुग्धागणे न हि तथा नियमाद् भवत्याः। त्वस्मिन्नमेयपणरोचिषि रत्नजातौ नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ चेतस्त्वयि श्रमणि ! पातयते मनस्वी स्याहादिनिम्ननयतः प्रयते यतोऽहम् । योगं समेत्य नियमव्यवपूर्वकेन कश्चिन्मनो हरतिनाऽथ भवान्तरेऽपि ॥ २१ ॥ ज्ञानं तु सम्यगुदयस्यनिशं त्वमेव ___ व्यत्याससंशयधियो मुखरा अनेके । गौराति ! सन्ति बहुभाः ककुभोऽर्कमन्याः प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy