SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सरस्वती-भक्तामरम् [सरस्वती त्वद्वर्णनावचनमौक्तिकपूर्णमेक्ष्य मातर् ! न भक्तिवरटा तव मानसं मे । प्रीतेर्जगत्रयजनध्वनिसत्यताया। नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ वीणास्वनं स्वसहजं यदयाप मूर्छा श्रोतुर्न किं त्वयि सुवाक् ! प्रियजल्पितायाम् । जातं न कोकिलरवं प्रतिकूलभावं । तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ त्वन्नाममन्त्रमिह भारतसम्भवानां __ भक्त्यति भारति ! विशां जपतामघौघम् । सद्यः क्षयं स्थगितभूनलयान्तरिक्षं सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ 'श्रीहर्ष'-'माघ'-वर भारवि'-'कालिदास' 'वाल्मीकि'-'पाणिनि'-'ममट्ट'महाकवीनाम् । साम्यं त्वदीयचरणाब्जसमाश्रितोऽयं मुक्ताफलद्युतिमुपैति नन्दविन्दुः ॥ ८ ॥ विद्यावशारसिकमानसलालसानां चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते !। त्वय्यर्यमत्विषि तथैव नवोदयिन्यां पद्माकरेषु जलजानि विकाशभाञ्जि ॥ ९॥ त्वं किं करोषि न शिवे ! न समानमानान् त्वत्संस्तवं पिपठिषो विदुषो गुरूहः । किं सेवयन्नुपकृतेः सुकृतैकहेतुं भूत्याश्रितं य इह नात्मसमं करोति ?॥ १० ॥ १'नु' इति क-पाठः। २'भूत्याऽऽश्रितं' इत्यपि सम्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy