SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ परमात्मने नमः। श्रीधर्मसिंहसूरिविरचितं ॥ सरस्वती-भक्तामरम् ॥ ---- - भक्तामरभ्रमरविभ्रमवैभवेन लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयभित्तिमभीष्टभूमा वालम्बनं भवजलेपततां जनानाम् ॥ १॥-बसन्ततिलका मत्वैव यं जनयितारमरस्त हस्ते ___ या संश्रितां विशदवर्णलिपिप्रसूत्या । 'ब्राह्मी'मजिह्मगुणगौरवगौरवर्णी स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥-युग्मम् मातर् ! मतिं सति ! सहस्रमुखी प्रसीद नालं मनीषिणि मयीश्वरि ! भक्तिवृत्तौ। वक्तुं स्तवं सकलशास्त्रनयं भवत्या मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ त्वां स्तोतुमत्र सति ! चारुचरित्रपात्रं कर्तु स्वयं गुणदरीजलदुर्विगाह्यम् । एतत् त्रयं विडुपगृहयितुं सुरादि को वा तरीतुमलमम्बुनिधिं भुजाम्याम् ? ॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy