________________
परमात्मने नमः।
श्रीधर्मसिंहसूरिविरचितं ॥ सरस्वती-भक्तामरम् ॥
---- - भक्तामरभ्रमरविभ्रमवैभवेन
लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयभित्तिमभीष्टभूमा
वालम्बनं भवजलेपततां जनानाम् ॥ १॥-बसन्ततिलका मत्वैव यं जनयितारमरस्त हस्ते ___ या संश्रितां विशदवर्णलिपिप्रसूत्या । 'ब्राह्मी'मजिह्मगुणगौरवगौरवर्णी
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥-युग्मम् मातर् ! मतिं सति ! सहस्रमुखी प्रसीद
नालं मनीषिणि मयीश्वरि ! भक्तिवृत्तौ। वक्तुं स्तवं सकलशास्त्रनयं भवत्या
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥ त्वां स्तोतुमत्र सति ! चारुचरित्रपात्रं
कर्तु स्वयं गुणदरीजलदुर्विगाह्यम् । एतत् त्रयं विडुपगृहयितुं सुरादि
को वा तरीतुमलमम्बुनिधिं भुजाम्याम् ? ॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org