SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના तुपारभासाऽऽतपवारणेन, विराजिताऽऽकारवतीव राका । संवर्गिता स्वर्गिवधृभिरारात्-ताराभिराराद्धमुपागताभिः ॥ ५९॥ स्वर्वारनारीधुतचामराली-मिलन्मरालीकुलसङ्कुलश्रीः ।। गङ्गेव मूर्ताऽनिलनर्तितोर्मि-चलानि चेलानि समुद्वहन्ती ॥ ६ ॥ नितान्तमन्त्याक्षरिकानवद्यैः, पद्यैश्च गद्यैश्च नवोक्तिहृद्यैः । अनुक्रमेणोभयपार्श्वगाभ्यां, संस्तूयमाना शिव-केशवाभ्याम् ॥ ६१ ।। मुरारिनाभीनलिनान्तराल-निलीनमूर्तेरलिनिर्विशेषम् । आकणेयन्ती श्रुतमुञ्जकुञ्ज-समानि सामानि चतुर्मुखस्य ॥ ६२ ॥ कण्ठाहिफुकारविमिश्रशुण्डा-सुङ्कारचित्रीकृतचित्कृतानि । सुचारुचारीणि सुहस्तकानि, गणेशनृत्यानि विलोकयन्ती ॥ ६३ ॥ वीणाक्षणाकृष्टमृगानुरोधान्-मृगाङ्कमायान्तमिवाधिशीर्षम् । छत्रीं दधानस्य सुधाशनर्षेः, स्फीतानि गीतानि विचारयन्ती ॥ ६४ ॥ सुरासुरैः स्वस्वमनोमतार्थो-पलम्भसंरम्भकृताभियोगैः। तीरावनीकल्पितधोरणीकैः, क्षीरोदवेलेव निषेव्यमाणा ॥६५॥ शरन्कुहुधिष्ण्यसमूहगौरा-मेकत्र हस्ते स्फटिकाक्षमालाम् । दातुं नतेभ्यः कवितालतायाः, सुबीजराजीमिव धारयन्ती ॥ ६६ ॥ करे परस्मिन् प्रणतात्तेलोक-दारिद्यकन्दैकनिषदनाय । प्रसह्य बन्दीकृतपनवासा-निवासमम्भोरुहमुद्वहन्ती ॥ ६७ ॥ अन्यत्र पाणौ विकचारविन्द-समापतभृङ्गविघटनेन । वीणां रणन्तीं नमतोऽनुवेल, निवेदयन्तीमिव धारयन्ती ॥ ६८ ॥ विद्यात्रयीसर्वकलाविलास-समग्रसिद्धान्तरहस्यमूर्तेः । वाग्वीरुधः कन्दमिवेतरस्मिन् , हस्ताम्बुजे पुस्तकमादधाना ॥ ६९ ॥ सारस्वतध्यानवतोऽस्य योग-निद्रामुपेतस्य मुहूर्तमेकम् । स्वप्नान्तरागत्य जगत्पुनाना, श्रीशारदा सादरमित्युवाच ॥ ७० ॥"-कुलकम् એક દિવસ સમગ્ર પક્ષીઓના કુળને વિષે શિરોભૂષણ સમાન હંસ વડે વહન કરાયેલી (અર્થાતુ અનુપમ હંસરૂપ વાહનવાળી) શર૬ (તુ)ના એકત્રિત થયેલા મેઘની પેઠે ઉજજવળ એવી પ્રભાઓના સમૂહો વડે દિશાની યુતિમાં વધારે કરનારી, હિમના જેવી કાંતિવાળા છત્ર વડે આકારવાળી ર્ણિમાની જેમ શોભતી, સેવા કરવાને માટે સમીપ આવેલ તારારૂપ (અથવા મનેહર એવી) દિવ્યાંગનાઓ વડે પાસેથી વીંટાયેલી, વર્ગીય વારાંગનાઓ વડે વીંજાયેલા ચામરની શ્રેણિના મિલનરૂપ હંસીઓના વંશથી વ્યાપ્ત બનેલી શોભાવાળી, પવને નચાવેલા તરંગોના જેવા १ भाथातुं धरेए. २ प्र.श. 3 ५२५. ४ पूनम. ५ देवानी सीमा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy