________________
પ્રસ્તાવના
चन्द्रानना जगद्धात्री, वीणाम्बुजकरद्वया । शुभगा सवेगा स्वाहा, जम्भिनी स्तम्भिनी स्वरा ॥६॥ काली कापालिनी कोली, विज्ञा राज्ञी त्रिलोचना । पुस्तकव्यग्रहस्ता च, योगिन्यमितविक्रमा ॥ ७ ॥ सर्वसिद्धिकरी सन्ध्या, पङ्गि( खड्गि ? )नी कामरूपिणी । सर्वसत्त्वहिता प्रज्ञा, शिवशुक्ला मनोरमा ॥८॥ माङ्गल्यरुचिराकारा, धन्या काननवासिनी। अज्ञाननाशिनी जैना, अज्ञाननिशिभास्करी ॥ ९ ॥ अज्ञानजनमाता त्व-मज्ञानोदधिशोषिणी । ज्ञानदा नर्मदा गङ्गा, शीता वागेश्वरी धृतिः ॥ १० ॥ ऐंकारमस्तका प्रीतिः, हींकारवदनाहुतिः। क्लींकारहृदया शक्ति-रष्टबीजा निराकृतिः ॥ ११ ॥ निरामया जगत्सङ्ख्या, निष्प्रपञ्चा चलाचला । निरुत्पन्ना समुत्पन्ना, अनन्ता गगनोपमा ॥ १२ ॥ पठत्यमूनि नामानि, अष्टोत्तरशतानि यः । वत्सं धेनुरिवायाति, तस्मिन् देवी सरस्वती ॥ १३ ॥ त्रिकालं च शुचिर्भूत्वा, अष्ट मासान् निरन्तरम् । पृथिव्यां तस्य सम्भ्राम्य, तन्वन्ति कवयो यशः ॥ १४ ॥ दहिणवदनपने राजहं पीव शुभ्रा ___ सकलकलुषवल्लीकन्दकुद्दालकल्पा । अमरशतनांही कामधेनुः कवीनां
दहतु कमलहस्ता भारती किल्बिषं मे ॥ १५॥" શ્રી સરસ્વતી દેવીના વર્ણનને થડે ખ્યાલ આતેમજ પરિશિષ્ટમાં આપેલાં તે ઉપરથી આવી શકે છે, પરંતુ તે સંબંધમાં 'વસન્તવિલાસ નામના મહાકાવ્યના પ્રથમ સળંગત પરપર સંબંધવાળા ૫૮ માથી ૭૦ મા સુધીના કલેકે મનનીય છે. આના વિધાતા સિદ્ધસારસ્વત શ્રીબાલચન્દ્રસૂરિએ પિતાને વેગ-નિદ્રામાં શ્રી સરસ્વતીના દર્શનરૂપ અનુભવ થવાથી તેનું જે આલંકારિક ચિત્ર આલેખ્યું છે, તેને સંસ્કૃત ગિરાથી અપરિચિત જને પણ લાભ લઈ શકે તેટલા માટે તે નીચે મુજબ અનુવાદ સહિત ઉપસ્થિત કરું છું –
" अथैकदा विश्वविहङ्गवंशो-तंसेन हंसेन समुह्यमाना । भासां भरैः सम्भृतशारदाभ्र-शुभैः ककुब्भासमदभ्रयन्ती ॥ ५८ ॥
१-३ पाठान्तराणि-'राक्षरा', 'संस्था', 'त्यानन्दकव० ।
साव्य Gaekwad's Oriental Series wiसातमा अन्य तरी
पायतुं छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org