________________
પ્રસ્તાવના
सहस्रावधानिश्रीमुनिसुन्दरसूरिसूत्रितं ॥ श्रीशारदास्तवाष्टकम् ॥
write: 10कला काचित् कान्ता न विषयमिता वाङ्मनसयोः
समुन्मीलत्सान्द्रानुपरमचिदानन्दविभवा । निरूपा योगीन्द्रैः सुविशदधिया याऽत्यवहितै
रियं रूपं यस्याः श्रुतजलधिदेवी जयति सा ॥१॥ चञ्चत्कुण्डलिनीविरुद्धपवनप्रोद्दीपितप्रस्फुरत्
प्रत्यग्ज्योतिरिताशुभा सितमहा हृत्पद्मकोशोदरे । शुद्धध्यानपरम्परापरिचिता रंरम्यते योगिना
या हंसीव मयि प्रसत्तिमधुरा भूयादियं भारती ॥ २ ॥ या पूज्या जगतां गुरोरपि गुरुः सर्वार्थपावित्र्यमः
शास्त्रादौ कविभिः समीहितकरी संस्मृत्य या लिख्यते । सत्तां वाङ्मयवारिधेश्च कुरुतेऽनन्तस्य या व्यापिनी
वाग्देवी विदधातु सा मम गिरां प्रागल्भ्यमत्यद्भुतम् ॥ ३ ॥ नाभीकन्दसमुद्गता लयवती या ब्रह्मरन्ध्रान्तरे
शक्तिः कुण्डलिनीति नाम विदिता काऽपि स्तुता योगिभिः । प्रोन्मीलन्निरुपाधिबन्धुरपदाऽऽनन्दामृतस्राविणी
सूते काव्यफलोत्करान् कविवरैर्नीता स्मृतेर्गोचरम् ॥ ४ ॥ या नम्या त्रिदशेश्वरैरपि नुता ब्रह्मेशनारायणै
भक्तेर्गोचरचारिणी सुरगुरोः सर्वार्थसाक्षात्करी । बीजं सृष्टिसमुद्भवस्य जगतां शक्तिः परा गीयते
सा माता भुवनत्रयस्य हृदि मे भूयात् स्थिरा शारदा ॥ ५ ॥ तादात्म्येन समस्तवस्तुनिकरान् स्याद्वचाप्य या संस्थिता
निर्व्यापारतया भवेदसदिवाशेषं जगद् यां विना । वीणापुस्तकभृन्मराललुलितं धत्ते च रूपं बहिः
पूजाहै भुवनत्रयस्य विशदज्ञानस्वरूपाऽपि या ॥६॥ साक्षेपं प्रतिपन्थिनोऽपि हि मिथः सस्पर्धसन्धोद्धराः
सर्वे वादिगणाः सतत्त्वममला यां निर्विवादं श्रिताः ।
પવ શિખરિણી છંદમાં રચાયેલું છે, જ્યારે બાકીનાં પો શાર્દૂલવિક્રીડિત છંદમાં રચાયેલાં છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org