SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १४८ पार्श्व-भक्तामरम् [श्रीपाકેટલાંક સુખ આપનાર કોઈ દેવ ભવાન્તરમાં પણ હરી (શકે તેમ) નથી, (તે આ ભવની तो वातन शी! )"-२१ प्रज्ञा तवैव परमोच्चगुणाश्रया या प्रादुश्चकार विमलद्युति केवलाख्यम् । सन्तीन्दुतारकभृतोऽन्यदिशोऽर्कबिम्ब प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ अन्वयः या विमल-द्युति केवल-आख्यं (शानं ) प्रादुश्चकार, (सा) परम-उच्च-गुण-आश्रया प्रक्षा तव एव (धर्तत) । इन्दु-तारक-भृतः अन्य-दिशः सन्ति, (परन्तु) प्राची एव दिक् स्फुरत्-अंशु-जालं अर्कबिम्बं जनयति । શબ્દાર્થ प्रज्ञा-जान, भुद्धि. तारक-तारो. तव (मू० युष्मद् )-तारी. भृत्-धा२९५ ४२ना२. एव . इन्दुतारकभृता=यन्द्र अने तारामान धारण ४२नारी. परमसत्य-त. अन्य%A५२. उच्च- या. दिश-हिशा. गुण-गुष्य. अन्यदिशा-भी हिशा. आश्रय-आश्रय. अर्क-सूर्य. परमोच्चगुणाश्रया अत्यन्त या गुणाने। साश्रय. बिम्ब-भ९७१. या (मू• यद् ) . अबिम्ब-सूर्यना माने. प्रादुश्चकार (धा० प्रादुस्+कृ )=ी . प्राची पूर्व. विमल-निन. दिग् ( मू० दिश )-शा. शुति- श. जनयति (धा० जन् )=१-म आप. विमलद्युति-निर्भग छ अाशनी मेवा. स्फुरत् (धा० स्फुर) मान, अतु. केवल वल. आख्या-नाम. अंशु-७ि२४. केवलायंस नाम सेवा. जाल-सभूल. सन्ति ( धा• अस्)-छे. स्फुरदंशुजालं=3&ti रानी समूह ने इन्दु-यन्द्र વિષે એવા. પદાર્થ “હે નાથ ! જેણે નિર્મળ પ્રકાશવાળા કેવલ નામના (જ્ઞાનને) પ્રકટ કર્યું તે અતિશય ઊંચા ગુણને આશ્રયરૂપ પ્રજ્ઞા તારી જ છે. (દાખલા તરીકે) ચન્દ્ર અને તારાઓને ધારણ કરનારી અન્ય દિશાઓ છે, (પરંતુ) પૂર્વ દિશા ઝળહળતાં કિરણોના સમૂહવાળા સૂર્ય-મણ્ડળને જન્મ माछ."-२२ १ 'ज्ञानम् ' इश्यध्याहारः । २ ‘परमा' इति.पृथक् पदं वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy