SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीविनयलाभगणिगुम्फितम् १४५ १४५ भिमे त. जगत् ( मू० जगत् )-हुनियाने. मार्तण्डराहुघनभीतिभिदं सूर्य, राहु तया मेघना अपूर्वसाधारण, असौमि. अपने मेहनाई. शशाङ्क-य. तव (मू० युष्मद् )-ताई. आस्य (मू. आस्य)-पहन, भुम. यिम्ब-भ९७. विद्योतयत् (धा० द्युत् )=शित ४२नाई. | अपूर्वशशाङ्कबिम्ब म७ि४ य-हेर्नु भ५७१. પધાર્થ હે નાથ ! (શુક્લપક્ષ અને કૃષ્ણપક્ષ) એ ઉભય પક્ષમાં અધિક કળાવાળું, રાત્રે તેમજ દિવસે સમાન પ્રકાશવાળું, કલંકથી રહિત, અનન્તને માન્ય, સૂર્ય, રાહુ અને મેઘના ભયને ભેદનારું તથા જગતૂને વિશેષતઃ પ્રકાશિત કરનારું તારું વદન અપૂર્વ ચન્દ્રના મડળ જેવું છે.”—૧૮ कोऽर्थः सुरद्रु-मणि-कामगवीभिरीश ! प्राप्तो मया स यदि ते परमप्रसादः । नित्योल्लसत्सुरसरिज्जलपूर्व(र्ण?)देशे कार्य कियज्जलधरैर्जलमारननैः ? ॥ १९ ॥ अन्वयः (हे ) ईश! यदि मया ते सः परम-प्रसादः प्राप्तः, ( तर्हि ) सुर-द्रु-माण-कामगवीभिः कः अर्थः । नित्य-उल्लसत्-सुर-सरित्-जल-पूर्ण-देशे जल-भार-ननैः जलधरैः कियत् कार्यम् । શબ્દાર્થ का (मू० किम् )-शुं. परमप्रसाद: ५. अर्थः (मू० अर्थ )-प्रयोन. नित्यमेशi. सुर. उल्लसत् (धा. लसू )-स्सास पामती. सरित्-नही. मणि भरि जल-1, पी. कामगवी आमधेनु, सुनि. पूर्ण-पूर्ण, भरपूर. सुरदुमणिकामगवीभिः देववृक्ष, ( यिन्ता-)माए | देश-हे. सनमधेनु वडे. नित्योल्लसत्सुरसरिजलपूर्णदेशे-नित्य सास पा. ईश! (मू० ईश) हे नाय! મતી સુર નદી ( ગગા )ને જળથી પૂર્ણ प्राप्तः (मू० प्राप्त )-भेगवेल. शा. मया (मू० अस्मद् )-भाराथी. कार्य ( मू० कार्य )=31र्य, सम. सः (मू. तद्) प्रसिद्ध कियत् ( मू० कियत् ) . यदि-ने. जलधरैः (मु० जलधर )-मेधा ते (मू० युष्मद् )=ता।. भार-(१) माले; (२) सभूल. परम-ce नम्र- नीनमेस. प्रसाद-प्रसा, . जलमारनप्रैना मार 43 नीया ना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy