SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीविनयलाभगणिगुम्फितम् १३७ त्वत्कीर्तिशुभ्रगुणसन्तुलितु(लने ?) प्रवृत्त श्चन्द्रो निजांशुभिरहर्निशमल्पतेजाः। दोषाकरस्य न च सिद्धिमुपैति बिम्ब यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ अन्वयः अल्प-तेजाः चन्द्रः निज-अंशुभिः त्वत्-कौति-शुम्र-गुण-सन्तुलितुं( लने ?) अहन्-निशं प्रवृत्तः (परन्तु अस्य ) दोषा-करस्य बिम्बं न च सिद्धिं उपैति, यद् वासरे पाण्डु-पलाश-कल्पं भवति । શબ્દાર્થ कीर्ति-ति, साम३. | अल्पतेजाः साधु छ तेनु मे. शुभ्र- सी. दोषाकरस्य ( मू० दोषाकर )=(१) यन्नु ; (२) गुण-गुण. દેના ભંડારનું. सन्तुलितुं (धा० तुल) सरमामयी ४२१। भाटे. नम्नलि. त्वत्कीर्तिशुम्रगुणसन्तुलितुं(लने?)-तारीतना | चम्पा. જેવો તેજસ્વી ગુણેની તુલના કરવા માટે. सिद्धि ( मू० सिद्धि )सिदिन. प्रवृत्तः (मू० प्रवृत्त ) प्रवृत्तिथा युक्त, अममा भुया- उपैति ( पा० इ ) पामे छे. येतो. बिम्बं ( मू० बिम्ब )= 3. चन्द्रः (मू. चन्द्र-य यद् (मू० यद् ). निज-पोताना. वासरे ( मू० वासर)-हिसे. अंशु-हिरण. भवति (धा० भू)-थाय छे. निजांशुभिः पोताना रिए . पाण्डु-४ि. अहर्निशं-हिवस अनेरात. पलाश-माम२. अल्प-माई. कल्प-समान. तेजस्=तेन, श. | पाण्डुपलाशकल्पं पापना (पान)समान, પધાર્થ વળી અલ્પ તેજવાળા ચ પિતાનાં કિરણો વડે તારી કીર્તિના જેવા શુભ્ર ગુણેની સંતુલના કરવા માટે દિવસ અને રાત પંડ્યા રહે છે. પરંતુ (એ) ચન્દ્રનું મંડળ સિદ્ધિને પામતું नथी, म त हिवसे साशना (पत्र) न मने छ."--१३ स्वर्गापवर्गसुखदानविधैकदक्षात् त्राणच्युतान् चतुरशीतिकलक्षयोनौ । धर्मादृते तव पृथग्भवदुःस्थजन्तून् कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ १ 'मातुलितुं' इत्यपि स्यात् । ૧૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy