________________
ભક્તામર ] श्रीविनयलाभगणिगुम्फितम्
१३७ त्वत्कीर्तिशुभ्रगुणसन्तुलितु(लने ?) प्रवृत्त
श्चन्द्रो निजांशुभिरहर्निशमल्पतेजाः। दोषाकरस्य न च सिद्धिमुपैति बिम्ब यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥
अन्वयः अल्प-तेजाः चन्द्रः निज-अंशुभिः त्वत्-कौति-शुम्र-गुण-सन्तुलितुं( लने ?) अहन्-निशं प्रवृत्तः (परन्तु अस्य ) दोषा-करस्य बिम्बं न च सिद्धिं उपैति, यद् वासरे पाण्डु-पलाश-कल्पं भवति ।
શબ્દાર્થ कीर्ति-ति, साम३.
| अल्पतेजाः साधु छ तेनु मे. शुभ्र- सी.
दोषाकरस्य ( मू० दोषाकर )=(१) यन्नु ; (२) गुण-गुण.
દેના ભંડારનું. सन्तुलितुं (धा० तुल) सरमामयी ४२१। भाटे.
नम्नलि. त्वत्कीर्तिशुम्रगुणसन्तुलितुं(लने?)-तारीतना | चम्पा.
જેવો તેજસ્વી ગુણેની તુલના કરવા માટે. सिद्धि ( मू० सिद्धि )सिदिन. प्रवृत्तः (मू० प्रवृत्त ) प्रवृत्तिथा युक्त, अममा भुया- उपैति ( पा० इ ) पामे छे. येतो.
बिम्बं ( मू० बिम्ब )= 3. चन्द्रः (मू. चन्द्र-य
यद् (मू० यद् ). निज-पोताना.
वासरे ( मू० वासर)-हिसे. अंशु-हिरण.
भवति (धा० भू)-थाय छे. निजांशुभिः पोताना रिए .
पाण्डु-४ि. अहर्निशं-हिवस अनेरात.
पलाश-माम२. अल्प-माई.
कल्प-समान. तेजस्=तेन, श.
| पाण्डुपलाशकल्पं पापना (पान)समान,
પધાર્થ વળી અલ્પ તેજવાળા ચ પિતાનાં કિરણો વડે તારી કીર્તિના જેવા શુભ્ર ગુણેની સંતુલના કરવા માટે દિવસ અને રાત પંડ્યા રહે છે. પરંતુ (એ) ચન્દ્રનું મંડળ સિદ્ધિને પામતું नथी, म त हिवसे साशना (पत्र) न मने छ."--१३
स्वर्गापवर्गसुखदानविधैकदक्षात्
त्राणच्युतान् चतुरशीतिकलक्षयोनौ । धर्मादृते तव पृथग्भवदुःस्थजन्तून्
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥
१ 'मातुलितुं' इत्यपि स्यात् । ૧૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org