SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीविनयलाभगणिगुम्फितं ॥पार्श्वभक्तामरम् ॥ (भक्तामरस्तोत्रस्य समस्यावन्धरचना) --Treemem __ नमः श्रीपार्श्वपतये । पादारविन्दमकरन्दरसैकलुब्ध___ मुग्धेन्दिरप्रवरनिर्जरवृन्दवन्द्यम् । 'पार्चेश्वरं प्रविततश्रियमद्वितीय मालम्बनं भवजले पततां जनानाम् ॥ १॥ सत्कायसुन्दरमनोवचनप्रयोग सम्पूर्णसाधनविधानगुणैकदक्षैः। यः सेवितः परमधार्मिकसिद्धसधैः स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् ॥ २ ॥ ( युग्मम् ) अन्वयः यः सत्-काय-सुन्दर-मनस-वचन-प्रयोग-सम्पूर्ण-साधन-विधान-गुण-एक-दक्षैः परमधार्मिक-सिद्ध-सङ्गैः सेवितः, तं पाद-अरविन्द-मकरन्द-रस-एक-लुब्ध-मुग्ध-इन्दिर-प्रवर-निर्जरवृन्द-वन्द्य प्रवितत-श्रियं भव-जले पतता जनाना अ-द्वितीय आलम्वन प्रथ-मं जिन-इन्द्रं 'पार्श्व-' ईश्वरं अहं अपि किल (प्रथमं ) स्तोष्ये । શબ્દાર્થ पद-य२९५, ५. इन्दिर प्रभ२, ममरे. अरविन्द-भण. प्रवरत्तम. मकरन्द-भ७२-६, भगर्नु सर. निर्जर देव. रस-२स. वृन्द-सभूख. एक-अदितीय, असाधारण, वन्द्य-पूलनीय, 4-६ ४२१॥ योय. लुब्ध (धा• लुभ )-५८. पादारविन्दमकरन्दरसैकलुब्धमुग्धेन्दिरप्रवरनि. मुग्ध-सु०६२. र्जरवृन्दवन्द्यं-य२५-३मना सरना २सने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy