________________
१२२
शान्ति-भक्तामरम्
[ श्रीशान्ति
श्रीकीर्तिनिर्मलगुरोश्चरणप्रसादाद्
भक्तामरस्तवनपादतुरीयमाप्त्वा । पादत्रयेण रचितं स्तवनं नवीनं लक्ष्मीसितेन मुनिना विमलस्य शान्तेः॥ ४५ ॥
अन्वयः श्री-कीर्तिनिर्मल-गुरोः चरण-प्रसादात् लक्ष्मी-सितेन मुनिना भक्तामर-स्तवन-पाद-तुरीयं आप्त्वा पाद-त्रयेण विमलस्य शान्तेः नवीनं स्तवनं रचितम् ।
શબ્દાર્થ श्रीमानवाय श६.
आप्त्वा (धा० आप् ) पाभीन. कीर्तिनिर्मल=तिविमण.
यत्रशुने। समूह. गुरु-१३, सध्या५४..
पादत्रयेण यर । ५३. श्रीकीर्तिनिर्मलगुरोः श्रीमतिविमा गुना. रचितं ( मू० रचित )-२यायेदा. चरण-य२९५, .
स्तवनं (मू० स्तवन )-रतोत्र. प्रसाद-पा.
नवीनं (मू. नवीन )-नूतन, नवीन. चरणप्रसादात्यरएनी पाथी.
लक्ष्मी-अभी. भक्तामर-ताभ२.
सित (धा० सो)मधेिस स्तवन-रेतात्र पाद-य२.
लक्ष्मीसितेन=सभी 43 पांधेस. तुरीय-यो.
मुनिना ( मू० मुनि ) भुनि 3. भक्तामरस्तवनपादतुरीयं-मताभरतार याथु | विमलस्य ( मू० विमल ) निमग. ચરણ.
| शान्तेः ( मू० शान्ति )-ति( नाथ )ना.
પધાર્થ
“શ્રી કીર્તિવિમલ ગુરૂની ચરણ કૃપાથી લમીવિમલ મુનિએ “ભક્તામર' સ્તોત્રનું એવું ચરણ લઈને ત્રણ (નવીન) ચરણે વડે નિર્મળ શાન્તિ(નાથ)નું તાત્ર રચ્યું.”–૪૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org