SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ૧૨૦ शान्ति-भक्तामरम् [श्रोशान्ति तं (मू. तद्-तेने. | सद्यस्मे भ . प्राप्य (धा. आप् )-भणपात. स्वयं पातानी भेणे. कर्मन्म . विगत (धा. गम् ) विशेष उशन गयेतो. नृप-शल. बन्धम-धन. बद्ध (धा• बन्ध् )-4धेिस. निज-पोतानु. भय-मी. स्वरूप-२१३५, एम. विगतबन्धभयाः विशेषे उशन गयो छम-धननालय कर्मनृपबद्धनिजस्वरूपाभरात 43 मधायुछे भने। मेवा. પિતાનું સ્વરૂપ એવા. | भवन्ति ( धा० भू) याय ७. પધાર્થે રવર્ગની ક્રીડાના સુખના પરિભેગના વિપાકરૂપ જે ધર્મ સુખની ખાણરૂપ છે તેમજ આપત્તિને દૂર કરનારે છે, તે ધર્મને પામીને કર્મરાજા વડે પિતાનું સ્વરૂપ બંધાયું છે (અર્થાત્ આચ્છાદિત થયું છે) એવા જીવો સત્વરે પિતાની મેળે બન્ધનના ભયથી મુક્ત બને છે.”—૪૨ स्वर्गस्य भोग इह हस्त इवास्ति तस्य भूयिष्ठपुण्यकणकीलितजीवितस्य । कैवल्यनिर्वृतिवदान्यसमं प्रशस्तं यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ अन्वयः यः मतिमान् इमं प्रशस्तं कैवल्य-निर्वृति-वदान्य-समं तावकं स्तवं अधीते, तस्य भूयिष्टपुण्य-कण-कीलित-जीवितस्य हस्ते इव स्वर्गस्य भोगः इह अस्ति । શબ્દાર્થ स्वर्गस्य ( मू० स्वर्ग )=२ ना. कैवल्य अवसजान. भोगः ( म० भोग.)ोग, मान. निवृति-सुम. इह-या दुनियामां. वदान्य-हाता. हस्ते ( मू० हस्त )=डायमा. सम-समान. कैवल्यनिर्वृतिवदान्यसमंसजानना सुमना आता भस्ति (धा० अस् छे. समान. तस्य (मू० तद् )तन. प्रशस्तं (मू० प्रशस्त )=प्रशसान पात्र. भूयिष्ठ (म• बहु ) , सत्यंत. यः (मू० यद् ) . पुण्य-पुर५. तावकं (मू० तावक )-तारा. कण-३१. स्तवं (मू. स्तव )रतानने. कीलित-मधिल जीवित-वित,04न, मायुष्य. इमं (मू० इदम् )-मा. भूयिष्ठपुण्यकणकीलितजीवितस्य-अत पुरयन। मतिमान् ( मू० मतिमत् )-भु&िा ... शवयु छ आयुष्य ने मेवा. अधीते ( धा० इ )=4६५५५ रे छ, ५४ छे. १.स्पभोग' इति क-स-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy