SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ ते. शान्ति-भक्तामरम् [श्रीन्ति શબ્દાર્થ माहात्म्यं (मू० माहात्म्य )भाडाम, प्रा. | अगम्यं ( मू• अगम्य )-भय, न one N४१५ अद्भुततरं ( मू० अद्भुत )-पधारे आश्चर्य , अतिशय अर्थमा ५माउना२. | निःसङ्गतां ( मू० निःसङ्गगता )=&dvejाने, जिन !(मू० जिन वीतराग! भुतिने. तावकीनं (मू० तावकीन )=ताई. त्वयि ( मू० युष्मद् )-तारे विषे. कैश्चित् ( मू० किम् )=1/3था. राग-राग, ने. कुश-पुथ, तनु घास, En'. दृश-टि. अग्रभागमा भाग. सरागदृशःशयुत दृष्टि मनी सेवा. मति-शुद्धि माः (मू० मर्त्य ) मानी. त्रासं (मू० त्रास)वासने, सपने. शालिन-(1) ; (२) शासना२. विहाय (धा. हा )%3Dीन, सलने, कुशाग्रमतिशालिभिः शना मनापी ताण भवतः (मू० भवत् )=ापना. બુદ્ધિવાળાઓથી. स्मरणात् ( मू० स्मरण)-२२४थी. अपिम्पय | व्रजन्ति (धा बज् ) पाने छे. પધાર્થે “હે વીતરાગ ! તારે અતિશય આશ્ચર્યજનક પ્રભાવ કુશાગ્ર બુદ્ધિવાળા એવા કોઈને પણ ગમ્ય નથી, (કેમકે) તારે વિષે સરાગ દૃષ્ટિવાળા એવા પણ માનવો તારા મરણથી बास तने भुतिने पामे छ.".-४० यैरापि ते विशदधर्मतटाकतीर मुत्फुल्लबोधकमलं शुचि हंसतुल्यैः। तेऽसारभोगपरिखां न तु भोक्तुमीशा मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१॥ अन्वयः यैः हंस-तुल्यैः (मत्यः ) तु ते शुचि उत्फुल्ल-बोघ-कमलं विशद-धर्म-तटाक-तीरं आपि, ते मकर-ध्वज-तुल्य-रूपाः माः असार-भोग-परिखां भोक्तुं न ईशाः भवन्ति । શબ્દાર્થ यैः (मू० यद)-रमाथा. विशदधर्मतटाकतीरं-निमण धम३५तणावना भापि (धा० आपात यो. उत्फुल्ल-वि३२५२. tian. विशद-निम बोध-ज्ञान. धर्मम. कमल-भण. तटाक-तणाव. उत्फुल्लबोधकमलं-वि४२५२ जान३५॥ म रने तीर=in. વિષે એવા. १.शुचिहस.' इत्यपि संभवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy