SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भताभर ] उन्नच्छत् ( धा० गम् ) = n. ऊर्मि = सोस, भोलु. चल = यपल. भाव = स्वभाव. विनाश-नाश, क्षम. रूप-स्वभाव. उद्गच्छदूर्मि चल भाव विनाशरूपं = उता छे લેાલા જેમાં એવા તેમજ ચપળ નાશ કરવાના સ્વભાવવાળા, सत् = उत्तम. ध्यान=ध्यान. गन्ध=सुवास. श्रीलक्ष्मीविमलविरचितम् 3 સ્વભાવને १ ख ग - पाठस्तु यथा Jain Education International सद्ध्यानगन्धं - उत्तम ध्यानश्च सुगंधने. इह = सोभां कोविद = विद्वान पंडित. चञ्चरीक= अमर, लभरे।. कोविदचञ्चरीकाः = पंडित३पी अमरा. पाद-य२५. पङ्कज=म्भण. પાર્થે 66 રૂડી રીતે તપાવેલા તેમજ ચળકતા સુવર્ણના જેવી મનેાહર મૂર્ત્તિવાળા ( હે નાથ ) I તારા ચરણુ-કમલરૂપ વનનેા આશ્રય લેનારા પણ્ડિતરૂપી ભમરાઓ જેમાંથી કલ્લાલા ઉછળી રહ્યા છે એવા તેમજ ચપળ સ્વભાવના નાશ કરવાના સ્વભાવવાળા એવા ઉત્તમ ધ્યાનરૂપી સુગંધને આ सोभां पामे छे." – ३८ वन=पन. आश्रयिन् = आश्रय सेनार. त्वत्पादपङ्कजवनाश्रयिणः=तारा यर-भस३पी વનને આશ્રય લેનારા. लभन्ते ( धा० लभ् ) = पाछे. माहात्म्यमद्भुततरं जिन ! तावकीनं कैश्चित् कुशाग्रमतिशालिभिरप्यगम्यम् । निःसङ्कतां त्वयि सरागदृशोऽपि मर्त्या - स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ अन्वयः (हे ) जिन | तावकीनं अद्भुत तरं माहात्म्यं कैश्चित् कुश - अग्र मति - शालिभिः अपि अ - गम्यम् । ( यतः ) त्वयि स - राग - दृशः अपि मर्त्याः भवतः स्मरणात् त्रासं विहाय निःसङ्गतां व्रजन्ति । ११७ माहात्म्यमत्र तव कैरपि चिन्तनीयं ध्येयगात्रतपसो सुकरान् न केचित् । अन्तं जनुर्निधनयोगृहिणस्तु केऽपि - ari (?) विहाय भवतः स्मरणाद् व्रजन्ति ॥' For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy