________________
भताभर ]
उन्नच्छत् ( धा० गम् ) = n. ऊर्मि = सोस, भोलु.
चल = यपल.
भाव = स्वभाव.
विनाश-नाश, क्षम.
रूप-स्वभाव.
उद्गच्छदूर्मि चल भाव विनाशरूपं = उता छे લેાલા જેમાં એવા તેમજ ચપળ
નાશ કરવાના સ્વભાવવાળા,
सत् = उत्तम.
ध्यान=ध्यान.
गन्ध=सुवास.
श्रीलक्ष्मीविमलविरचितम्
3
સ્વભાવને
१ ख ग - पाठस्तु यथा
Jain Education International
सद्ध्यानगन्धं - उत्तम ध्यानश्च सुगंधने. इह = सोभां कोविद = विद्वान पंडित.
चञ्चरीक= अमर, लभरे।.
कोविदचञ्चरीकाः = पंडित३पी अमरा.
पाद-य२५. पङ्कज=म्भण.
પાર્થે
66
રૂડી રીતે તપાવેલા તેમજ ચળકતા સુવર્ણના જેવી મનેાહર મૂર્ત્તિવાળા ( હે નાથ ) I તારા ચરણુ-કમલરૂપ વનનેા આશ્રય લેનારા પણ્ડિતરૂપી ભમરાઓ જેમાંથી કલ્લાલા ઉછળી રહ્યા છે એવા તેમજ ચપળ સ્વભાવના નાશ કરવાના સ્વભાવવાળા એવા ઉત્તમ ધ્યાનરૂપી સુગંધને આ
सोभां पामे छे." – ३८
वन=पन.
आश्रयिन् = आश्रय सेनार.
त्वत्पादपङ्कजवनाश्रयिणः=तारा यर-भस३पी વનને આશ્રય લેનારા. लभन्ते ( धा० लभ् ) = पाछे.
माहात्म्यमद्भुततरं जिन ! तावकीनं
कैश्चित् कुशाग्रमतिशालिभिरप्यगम्यम् । निःसङ्कतां त्वयि सरागदृशोऽपि मर्त्या -
स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥
अन्वयः
(हे ) जिन | तावकीनं अद्भुत तरं माहात्म्यं कैश्चित् कुश - अग्र मति - शालिभिः अपि अ - गम्यम् । ( यतः ) त्वयि स - राग - दृशः अपि मर्त्याः भवतः स्मरणात् त्रासं विहाय निःसङ्गतां व्रजन्ति ।
११७
माहात्म्यमत्र तव कैरपि चिन्तनीयं
ध्येयगात्रतपसो सुकरान् न केचित् । अन्तं जनुर्निधनयोगृहिणस्तु केऽपि -
ari (?) विहाय भवतः स्मरणाद् व्रजन्ति ॥'
For Private & Personal Use Only
www.jainelibrary.org