SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीलक्ष्मीविमलविरचितम् ११५ શબ્દાર્થ फूत्कार . પ્રસરતા દાવાનલ વડે ધૂમ્રવર્ણ કર્યો છે ગેલેनिर्गत (धा० गम् )-नीने. કયના માનવના સદૂગુણના સમૂહને જેણે એવો. गर-विष, ३२. दंदश्यते ( धा० दश ) अतिशय ४२३ छे. प्रसरत् (धा० स्)-प्रसरतो. जिन ! ( मू० जिन )-डे तीर्थ२ ! दव-पन. नम्नलि. अग्नि-मा. तं ( मू० तद् ) तेने. धूम्रीकृत-धूमाना पाका रेस, १ अने राता स्मय, अभिमान. वापानी रे. दंदशूक-सर्प, सा५. त्रित्रय. स्मयदन्दशूक:५३५ स५. जगती-दुनिया, सो. नामन्-नाम. अनभनुष्य नागदमनी-सापने वश नारी डी. सद्गुण-सगुए. त्वन्नामनागदमनी-ताशनामसा नाग-हमनी. ओघ-सभू. हृदि (मू० हृदु ) यम. फूत्कारनिर्गतगरप्रसरद्दवाग्निधूम्रीकृतत्रिजगती- | यस्य( मू० यद् )-ना. जनसद्गुणोघः-५५।माथी नाणेसा रमाथा | पुंसः ( मू० पुंस् )=५३५ना. પધાર્થ હે તીર્થંકર ! જે પુરૂષના હૃદયમાં તારા નામરૂપી નાગદમની છે, તેને દર્પરૂપી સર્ષ કે જેણે ફેંફાડામાંથી નીકળેલા ઝેરમાંથી પ્રસરતા દાવાનલ વડે ઐક્યના મનુષ્યના સદગુણના समूहने व मनाय: छे ते ४२७ता नथी."-3७ निर्दस्युमित्रतर ! यद्यसि वीतराग स्त्वद्रागिणां कथमनन्तभवोद्भवाक्तम् । आदित्यतः किमु न तु त्वदवाङ्मुखानां त्वत्कीर्तनात् तम इवाशु भिदामुपैति ? ॥ ३८ ॥ अन्वयः (हे) निर्-दस्यु-मित्र-तर! यदि ( त्वं ) वीत-रागः असि, ( तर्हि ) कथं त्वत्-अवाच्-मुखानां स्वद्-रागिणां अनन्त-भव-उद्भव-अक्तं तमः त्वत्-कीर्तनात् आदित्यतः (तमः) इव किमु न तु(नु) भिदां उपैति ?। १..तस 1' इति क-पाठः। २'भवोद्भवाई' इति क-न-पाठः। ३ 'ननु ' इति प्रतिमाति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy