________________
११४
शान्ति-भक्तामरम्
[ श्रीशन्ति
શબ્દાર્થ
दिश्येत (धा दिश)-भणे. मुक्तिः (मू• मुक्ति )=भुति, भीक्ष. इति-भेम. वायचा. महि-नहि. सेवया (मू० सेवा ) सेवाथी. अस्य (मू० इदम् माना. मिथ्या गट. विमर्शनं (मू० विमर्शन )-वियार. अदः (म् अदस्) मे. अस्ति (धा० असू)-छे. मद-ग. उज्झित (धा० उज्झ् )=५७ सीधेक्ष. मदोज्झितस्य-मह-रहित.
संसार-संसार. दुःख-दु:4. निचित (धा०चि)=व्यात. संसारदुःखनिचितं स साना दुपयी व्याप्त. यदिने. पाप-पाय. वह्नि-अमि, भाग. पापवहि-पा५३५। अभिने नामन्नाम. कीर्तनातन. जल-1, पी. त्वनामकीर्तनजलं तारा नामना तिन३५ . शमयति (धा. शम् )-शांत पाउछे. अशेषं ( मू० अशेष ) संपूर्ण
પધાર્થ
નાથના નામ-કીર્તનને પ્રભાવ
બહે નાથ! જે તારા નામના કીતિનરૂપી જળ સંસારના દુઃખથી વ્યાત એવા સમરત પાપરૂપી અગ્નિને બૂઝાવી દે છે, તે પછી આ મદ-રહિત એવા તારી સેવાથી મુક્તિ મળે કે કેમ એવો विया२ (१२२ ) 12 छ."-38
फूत्कारनिर्गतगरप्रसरहवाग्नि
धूम्रीकृतत्रिजगतीजनसद्गुणौधः । दंदश्यते जिन ! न तं स्मयदन्दशूक--
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥
अन्वयः (हे ) जिन ! यस्य पुंसः हदि स्वत्-नामन्-नाग-दमनी ( वर्तते), तं फूत्कार-निर्गत-गरप्रसरत्-दव-अग्नि-धूम्रीकृत-त्रि-जगती-जन-सत्-गुण-ओघः स्मय-दन्दशूकः न दंदश्यते ।
१'गराप्तमुखाहिकान्त ' इति ख-पाठः।'जगदेवंवचः सुधातद्' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org