SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मताभ२] १०० श्रीलक्ष्मीविमलविरचितम् શબ્દાર્થ सह-सहित. आलोक- श लोक-ना मणि-२.ल. हार-हा२. सु-श्रेष्ठतावाय शम. नायक-स्वाभी. सालोकलोकमणिहारसुनायकस्य-प्राशयुत - રૂપી રત્નના હારના સુનાયકને. यारक (मू. यादृश् ). प्रतापः (म. प्रताप )=tly, भलिभा. इह-महिमा. दीव्यति (धा. दिव) ही छे. ते (मू० युष्मद् )-तारा. सखे! (मू. सखि )भित्र अलं-असन्ततावाय शब्द ध्मात (धा. ध्मा )२३हाधेल. अन्य-५२. शास्त्र-शास. मदगर्व, भलिभान. ध्मातान्यशास्त्रमद ! दू२ यो छ अन्य थालौना गर्व सेवा ! (.) उष्ण-१२म. कर-रि. सोष्णकरस्य-सूर्पनी. तापः ( मू० ताप )-ता५, १२भी. तादृक् ( मू• तादृशू)ता . कुता-याथा. ग्रह-ड. गण-सभू. ग्रहगणस्य-अना सहनी. विकाशिनः (मू० विकाशिन् )-विशी, प्रथित. अपि-प. પધાર્થ “જણે અન્ય શાને ગર્વ દળી નાખે છે એવા હે. મિત્ર ! પ્રકાશયુક્ત લોકરૂપી રત્નોના હારના સુનાયક એવા તારો પ્રતાપ આ દુનિયામાં અત્યંત પ્રકાશે છે. કેમકે સૂર્યને જે ता५ छे, तेवा विशी मेवा खाना समुहायत। ५५५ ज्यांथी हाय !"--33 साटोपकोपेशितिरोपनिरोधकारं मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्चन यथार्थतया स्वरूपं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ अन्वयः (ह नाथ ।) ते स-आटोप-कोप-शिति-रोप-निरोध-कारं मोह-प्रवेश-पिहित-अरि-सन्निभं स्वरूपं यथार्थतया दृश्या भवत्-आश्रितानां भयं कुतश्चन नो भवति । १'शिशिरो. ' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy