________________
मताभ२]
१००
श्रीलक्ष्मीविमलविरचितम् શબ્દાર્થ
सह-सहित. आलोक- श लोक-ना मणि-२.ल. हार-हा२. सु-श्रेष्ठतावाय शम. नायक-स्वाभी. सालोकलोकमणिहारसुनायकस्य-प्राशयुत -
રૂપી રત્નના હારના સુનાયકને. यारक (मू. यादृश् ). प्रतापः (म. प्रताप )=tly, भलिभा. इह-महिमा. दीव्यति (धा. दिव) ही छे. ते (मू० युष्मद् )-तारा. सखे! (मू. सखि )भित्र अलं-असन्ततावाय शब्द ध्मात (धा. ध्मा )२३हाधेल.
अन्य-५२. शास्त्र-शास. मदगर्व, भलिभान. ध्मातान्यशास्त्रमद ! दू२ यो छ अन्य थालौना
गर्व सेवा ! (.) उष्ण-१२म. कर-रि. सोष्णकरस्य-सूर्पनी. तापः ( मू० ताप )-ता५, १२भी. तादृक् ( मू• तादृशू)ता . कुता-याथा. ग्रह-ड. गण-सभू. ग्रहगणस्य-अना सहनी. विकाशिनः (मू० विकाशिन् )-विशी, प्रथित. अपि-प.
પધાર્થ
“જણે અન્ય શાને ગર્વ દળી નાખે છે એવા હે. મિત્ર ! પ્રકાશયુક્ત લોકરૂપી રત્નોના હારના સુનાયક એવા તારો પ્રતાપ આ દુનિયામાં અત્યંત પ્રકાશે છે. કેમકે સૂર્યને જે ता५ छे, तेवा विशी मेवा खाना समुहायत। ५५५ ज्यांथी हाय !"--33
साटोपकोपेशितिरोपनिरोधकारं
मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्चन यथार्थतया स्वरूपं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥
अन्वयः (ह नाथ ।) ते स-आटोप-कोप-शिति-रोप-निरोध-कारं मोह-प्रवेश-पिहित-अरि-सन्निभं स्वरूपं यथार्थतया दृश्या भवत्-आश्रितानां भयं कुतश्चन नो भवति ।
१'शिशिरो. ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org