________________
१०८
शान्ति-भक्तामरम्
श्रीशान्तिसम्भाव्य भद्र ! भवदीयगुणाञ् श्रितास्त्वा
मा भवेयुरपि नैतदसत्यमत्र । यत् ते क्रमौ श्रयति पीठमतिप्रणिम्नं पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥
अन्वयः (हे ) भद्र ! भवदीय-गुणान् सम्भाव्य त्वां श्रिताः अत्र अाः अपि भवेयुः, एतद् अ-सत्य न: यद् अति-प्रणिम्नं पीठं ते क्रमौ श्रयात, तत्र विबुधाः पद्मानि परिकल्पयन्ति ।
શબ્દાર્થ
सम्भाव्य (घा० भाव )भावाने.
अत्र-अडिमा. भद्र ! (मू• भद्र)-डे यारी !
यथारी. भवदीय-आपना.
ते (मू० युष्मद् )ता. भवदीयगुणान् मापना गुने.
क्रमौ (मू• क्रम )=यरोने.. श्रिताः (मू. श्रित ) माश्रय सीधेय.
श्रयति (धा० श्रि )-माश्रय छे. त्वां (मू० युष्मद् )-तने.
पीठं (मू० पीठ ) पापी8. अाः (मू• अच्य)-पूलनीय.
अति-मतिरामवाय अव्यय. भवेयुः (धा० भू)-याय.
निम्ननीयु. अपि पर.
अतिप्रणिम्न अतिशय नीयु.
पद्मानि (मू० पद्म)भणी. नम्नलि.
तत्रयां. एतद् ( मू० एतद् )-मे.
विबुधाः (मू० विबुध देवो. असत्यं ( मू० असत्य )-पाः
परिकल्पयन्ति (धा० क्लए )-रये छे.
પઘાર્થ હે કલ્યાણકારી (જિનેશ્વર ) ! આપના ગુણોની ભાવના ભાવ્યા બાદ આપને આશ્રય લીધેલા એવા (છો) આ દુનિયામાં પૂજનીય પણ બને એ (કથન) કંઈ ખટું નથી, કેમકે અતિશય નીચું એવું કે પાદ-પીઠ તારાં ચરણેને આશ્રય લે છે, તે પાદપીઠના ઉપર દેવતાઓ ५ो रथे छ."---२
सालोकलोकमणिहारसुनायकस्य
यादृक् प्रताप इह दीव्यति ते सखेऽलम् । ध्मातान्यशास्त्रमद ! सोष्णकरस्य तापस्तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥
अन्वयः (हे ) सखे ! ध्मात-अन्य-शास्त्र-मद ! स-आलोक-लोक-मणि-हार-सु-नायकस्य ते प्रतापः इह अलं दीव्यति; स-उष्ण-करस्य यादक तापः, ताक् विकाशिनः अपि ग्रह-गणस्थ कुतः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org