________________
मताभ२]
श्रीलक्ष्मीविमलविरचितम्
१०५
શબ્દાર્થ दुर्भव्य हीसंसारी.
ज्ञातः (मू. ज्ञात )Foreiयो. विग्रहिन शारी.
मया ( मू० अस्मद् )-भाराथा. वपुस्=36.
अस्य (मू० इदम् )मेना. दुर्भव्यविग्रहिवपुः दुव्यनो शारी. सहजः (मू० सहज )स्वभाव. ज्वलति (धा. ज्वल )मणे छे.
ર=નહિ इह-महिमा.
भवेत् (पौ. भू )याय. नाथ ! ( मू० नाथ )-डे २वामिन् !
किम्-शु. अभ्यासे (मू० अभ्यास )-सभापमा.
उष्णं ( मू० उष्ण )-२म. कथं भ.
बिम्ब ( मू० बिम्ब ) . तव (मू० युष्मद् )-तारी.
रवेः (मू० रवि )-सूर्यनु. चित (धा•चि)-पुष्ट.
इव-पाहपूर्ति३५ अव्यय. अमृत-अमृत, सुधा. सार .
पयोधर भेध. शीत-शीत.
पार्श्व मा. चितामृतसारशीते-पुष्ट अभूतना मजे शन वर्तिन् होनाई. शीत.
। पयोधरपार्श्ववर्ति-भेवनी मानुमा होनाई.
પધાર્ય “હે નાથ ! પુષ્ટ અમૃતના બળે કરીને શીતળ એવા તારી સમીપમાં કેમ આ સંસારમાં દુર્લવ્યને કલેશકારી દેહ બળે છે ? (ઠીક) એને સ્વભાવ મેં જાયે. (કેમકે સૂર્યનું મેઘની सभी५ २७ना३ लिम्म ए न थाय ?"-२८
त्वत्तोऽन्यवादिनिचयो हि दवीयसोऽपि ___ भीत्वा प्रणश्यति निरीह ! विदर्पसिंहात् । अश्वेतितावनितलाग्रतमोभरः किं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥
अन्वयः (हे ) निर्ह ! किं तुग-उदय-अद्रि-शिरसि ( स्थितात् ) सहस्र-रश्मेः अ-श्वेतित-अवनितल-अग्र-तमस्-भरः इव दीयसः अपि वि-दर्प-सिंहात् त्वत्तः भीत्वा अन्य-वादिन-निचयः हि प्रणश्यति ।
શબ્દાર્થ स्वत्तम्-ताराथी.
हि-नियवाय अव्यय. अन्य-भीन्न, अ५२.
। दवीयसः (मू० दवीयस्)-पधारे २. पादिन-पाही.
• अपि-प. निचय समुदाय, स७.
भीत्वा (धा० भी)-भीन. अम्यवादिनिचयः सन्यवाहीमाना समुहाय.
प्रणश्यति (धा नाशु )विनाश पामेछ. १“निरीहविदर्प.' इत्यपि सम्भवति ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org