SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीलक्ष्मीविमलविरचितम् १०५ શબ્દાર્થ दुर्भव्य हीसंसारी. ज्ञातः (मू. ज्ञात )Foreiयो. विग्रहिन शारी. मया ( मू० अस्मद् )-भाराथा. वपुस्=36. अस्य (मू० इदम् )मेना. दुर्भव्यविग्रहिवपुः दुव्यनो शारी. सहजः (मू० सहज )स्वभाव. ज्वलति (धा. ज्वल )मणे छे. ર=નહિ इह-महिमा. भवेत् (पौ. भू )याय. नाथ ! ( मू० नाथ )-डे २वामिन् ! किम्-शु. अभ्यासे (मू० अभ्यास )-सभापमा. उष्णं ( मू० उष्ण )-२म. कथं भ. बिम्ब ( मू० बिम्ब ) . तव (मू० युष्मद् )-तारी. रवेः (मू० रवि )-सूर्यनु. चित (धा•चि)-पुष्ट. इव-पाहपूर्ति३५ अव्यय. अमृत-अमृत, सुधा. सार . पयोधर भेध. शीत-शीत. पार्श्व मा. चितामृतसारशीते-पुष्ट अभूतना मजे शन वर्तिन् होनाई. शीत. । पयोधरपार्श्ववर्ति-भेवनी मानुमा होनाई. પધાર્ય “હે નાથ ! પુષ્ટ અમૃતના બળે કરીને શીતળ એવા તારી સમીપમાં કેમ આ સંસારમાં દુર્લવ્યને કલેશકારી દેહ બળે છે ? (ઠીક) એને સ્વભાવ મેં જાયે. (કેમકે સૂર્યનું મેઘની सभी५ २७ना३ लिम्म ए न थाय ?"-२८ त्वत्तोऽन्यवादिनिचयो हि दवीयसोऽपि ___ भीत्वा प्रणश्यति निरीह ! विदर्पसिंहात् । अश्वेतितावनितलाग्रतमोभरः किं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ अन्वयः (हे ) निर्ह ! किं तुग-उदय-अद्रि-शिरसि ( स्थितात् ) सहस्र-रश्मेः अ-श्वेतित-अवनितल-अग्र-तमस्-भरः इव दीयसः अपि वि-दर्प-सिंहात् त्वत्तः भीत्वा अन्य-वादिन-निचयः हि प्रणश्यति । શબ્દાર્થ स्वत्तम्-ताराथी. हि-नियवाय अव्यय. अन्य-भीन्न, अ५२. । दवीयसः (मू० दवीयस्)-पधारे २. पादिन-पाही. • अपि-प. निचय समुदाय, स७. भीत्वा (धा० भी)-भीन. अम्यवादिनिचयः सन्यवाहीमाना समुहाय. प्रणश्यति (धा नाशु )विनाश पामेछ. १“निरीहविदर्प.' इत्यपि सम्भवति । १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy