SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १०२ शान्ति-भक्तामरम् [श्रीशान्ति अध्यासितोपशमसागरमध्यमस्माद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ अन्वयः सा निज-केवल-श्रीः प्रक्षीण-मोह-दनुजं स-सु-दर्शनं अध्यासित-उपशम-सागर-मध्यं त्वां दिन-निशं सेवते, अस्मात् ( हे ) भगवन् ! व्यक्तं त्वं एव पुरुषोत्तमः असि । શબ્દાથે त्वां (मू• युष्मद् )-तने. ससुदर्शनं सुशनया युत. सेवते (धा. सेव् ) सेवणे. सा (मू. तद् )-ते. दिन-हिवस. अध्यासित (धा. आम्)- डेल. निशा=रात्रि. उपशम-५शम, शम, भ. दिननिशं-महानिश, हिवस नशत. सागर-समुद्र निज-पातानी. मध्य-पया माग केवल-१८( ज्ञान ). अध्यासितोपशमसागरमध्यं-मेठी छ भ३५॥ श्री-सभी. સાગરના મધ્યમાં જે એવાને. निजकेवलश्रीः पोताना पसजान३५ सदभी. अस्मात् ( मू० इदम् )-माथाशन. प्रक्षीण (धा• क्षि )-१५ ४२. व्यक्त-मुखी रीत. मोह-मानीय म. त्वं ( मू० युष्मद् )-तुं. दनुजानव, ससु२. एव-. प्रक्षीणमोहदनुजंन्नाश छमाहसी असुरनो भगवन् ! ( मू० भगवत् ) हे भगवान। सेवा. पुरुषोत्तमः ( मू० पुरुषोत्तम )=(१) पुषोभा श्रेष्ठ, सह-सहित. (२) १३५ोत्तम, नारायण सुदर्शन-(१) सु४२ दर्शन; (२) सुदर्शन ( य% ). । असि ( धा० अस )=छे. પધાર્થ જેણે મેહરૂપ અસુરને અંત આણે છે, વળી જે (કેવલદર્શનરૂપી) સુદર્શનથી યુક્ત છે તેમજ જે ઉપશમરૂપી સાગરના મધ્યમાં બેઠો છે એવા તને સુપ્રસિદ્ધ નિજ કેવલજ્ઞાન રૂપી લક્ષમી અહોનિશ સેવે છે; આથી કરીને સ્પષ્ટ રીતે તુંજ પુરૂષોત્તમ છે.”—૨૫ देवाः परे स्वमपि तारयितुं न हीशा आत्माश्रितान् कथमिमे प्रभवेयुरत्र ? । नत्यादि तेषु च वृथाऽऽश्रितवैभवाय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ अन्वयः __परे देवाः स्वं अपि तारपितुं हि ईशाः न ( सन्ति ), अब इमे आत्मन्-आश्रितान् ( तारयितुं ) कथं प्रभवेयुः ।। (तस्मात् ) तेषु च नति-आदि वृथा। (हे ) जिन ! आश्रित-वैभवाय भव-उदधिशोषणाय तुभ्यं नमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy