________________
१०२
शान्ति-भक्तामरम्
[श्रीशान्ति
अध्यासितोपशमसागरमध्यमस्माद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥
अन्वयः सा निज-केवल-श्रीः प्रक्षीण-मोह-दनुजं स-सु-दर्शनं अध्यासित-उपशम-सागर-मध्यं त्वां दिन-निशं सेवते, अस्मात् ( हे ) भगवन् ! व्यक्तं त्वं एव पुरुषोत्तमः असि ।
શબ્દાથે त्वां (मू• युष्मद् )-तने.
ससुदर्शनं सुशनया युत. सेवते (धा. सेव् ) सेवणे.
सा (मू. तद् )-ते. दिन-हिवस.
अध्यासित (धा. आम्)- डेल. निशा=रात्रि.
उपशम-५शम, शम, भ. दिननिशं-महानिश, हिवस नशत.
सागर-समुद्र निज-पातानी.
मध्य-पया माग केवल-१८( ज्ञान ).
अध्यासितोपशमसागरमध्यं-मेठी छ भ३५॥ श्री-सभी.
સાગરના મધ્યમાં જે એવાને. निजकेवलश्रीः पोताना पसजान३५ सदभी.
अस्मात् ( मू० इदम् )-माथाशन. प्रक्षीण (धा• क्षि )-१५ ४२.
व्यक्त-मुखी रीत. मोह-मानीय म.
त्वं ( मू० युष्मद् )-तुं. दनुजानव, ससु२.
एव-. प्रक्षीणमोहदनुजंन्नाश छमाहसी असुरनो भगवन् ! ( मू० भगवत् ) हे भगवान। सेवा.
पुरुषोत्तमः ( मू० पुरुषोत्तम )=(१) पुषोभा श्रेष्ठ, सह-सहित.
(२) १३५ोत्तम, नारायण सुदर्शन-(१) सु४२ दर्शन; (२) सुदर्शन ( य% ). । असि ( धा० अस )=छे.
પધાર્થ
જેણે મેહરૂપ અસુરને અંત આણે છે, વળી જે (કેવલદર્શનરૂપી) સુદર્શનથી યુક્ત છે તેમજ જે ઉપશમરૂપી સાગરના મધ્યમાં બેઠો છે એવા તને સુપ્રસિદ્ધ નિજ કેવલજ્ઞાન રૂપી લક્ષમી અહોનિશ સેવે છે; આથી કરીને સ્પષ્ટ રીતે તુંજ પુરૂષોત્તમ છે.”—૨૫
देवाः परे स्वमपि तारयितुं न हीशा
आत्माश्रितान् कथमिमे प्रभवेयुरत्र ? । नत्यादि तेषु च वृथाऽऽश्रितवैभवाय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥
अन्वयः __परे देवाः स्वं अपि तारपितुं हि ईशाः न ( सन्ति ), अब इमे आत्मन्-आश्रितान् ( तारयितुं ) कथं प्रभवेयुः ।। (तस्मात् ) तेषु च नति-आदि वृथा। (हे ) जिन ! आश्रित-वैभवाय भव-उदधिशोषणाय तुभ्यं नमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org