________________
भताभर ]
श्रीलक्ष्मीविमलविरचितम्
आराध्य शासनमपास्त कुशासनं तेऽन्ये ज्ञानिनः स्युरपि विस्मय एष नार्हन् ! अन्येभ्य एकमिदमेव पृथग्विधं यं ( यद् ? ) ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
अन्वयः
(हे) अईन् ! यं ( यत् ) सन्तः ज्ञान-स्वरूपं अमलं एकं वदन्ति, (तत्) ते अपास्त - कु-शासनं शासनं आराध्य अन्ये अपि ज्ञानिनः स्युः । एष न विस्मयः (यद्) इदं एव अन्येभ्यः पृथक् विधम् ।
શબ્દાર્થે
आराध्य ( धा० राधू )=याराधन पुरीने, लक
शासनं ( मू० शासन ) = शासनने.
अपास्त ( घा० अस् ) =६२ ३४ हीधेस.
कु= अनिष्टतावाय शह
शासन =भाज्ञान्वयन.
अपास्त कुशासनं =६२ में ही छे शासनने भे
मेवु.
ते ( मू० युष्मद् ) = तारा.
अन्ये ( मू० अन्य )= भील.
ज्ञानिनः ( मू० ज्ञानिन् ) = ज्ञानीमो.
स्युः ( धा० असू ) = थाय.
अपि = पशु.
विस्मयः ( मू० विस्मय ) - आश्रयं मयं. एषः ( मू० एतद् ) = भे.
न=नहि.
Jain Education International
अर्हन् ! ( मू० अर्हत् )=डे अर्बन्, È तीर्थ४२ ! अन्येभ्यः ( मू० अन्य ) = मीलसोथी. एक ( मू०] एक )=अद्वितीय, असाधारण.
इदं ( मू० इदम् ) = मा.
एव=४.
पृथक्=भूहु. विधत, प्रार. पृथग्विधं = भूही लतनुं. यद् (मू' यद् ) = नेने. ज्ञान=ज्ञान
स्वरूप = २१३५, आत्मा. ज्ञानस्वरूपं ज्ञान छे स्व३५ मेनुं मेवा. अमलं ( मू० अमल ) - निर्माण.
प्रवदन्ति ( धा० वद )= छे. सन्तः ( मू० सत् ) = भहात्माओ.
પધાર્થ
" हे तीर्थ २ ! सन्त (५३षा ) लेने ज्ञानस्वची तेभन (अष्ट उर्भरची ) भजथी रहित તથા અદ્રિતીય કહે છે, તેવા તારા શાસનને કે જેણે કુશાસનને પરારત કર્યું છે તેને આરાધીને अन्य (नैनो) पए। ज्ञानी थाय तेमां ( ४ ) माश्चर्य नथी. ( उमडे ) अन्य ( शासने। )श्री खान (शासन) ब्लूही भतनुं छे." - २४
१०१
त्वां सेवते दिननिशं निजकेवलश्रीः प्रक्षीणमोहदनुजं ससुदर्शनं सा ।
१ ' यत्' इति ख-ग-पाठः । २ ' नार्हत्' इति ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org