SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १०० शान्ति-भक्तामरम् [श्रीशान्तिसिद्धान्तवमनि पलायितदुर्मनीष__दस्यौ तवागुरमृतं ननु यान्ति भूत्वा । एष्यन्ति ये स्वगुणभारभृता हि नाथ ! नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ अन्वयः (हे ) नाथ ! ये स्व-गुण-भार-भृताः, (ते ) तव पलायित-दुर-मनीष-दस्यौ सिद्धान्त-वर्मनि भूत्वा ननु अमृतं अगुः यान्ति एष्यन्ति च)। हि ( हे ) मुनि-इन्द्र ! अन्यः शिव-पदस्य शिवः पन्थाः न (वर्तते)। શબ્દાર્થ सिद्धान्त सिद्धान्त, अपयन, सागम. स्व-निन, पोताना. वर्मन् मार्ग. २२तो. गुण-गुए. सिद्धान्तवमनि-सि-त३५ भाग विषे. भार-मार, सभू. भृत (धा. भृ )भरेख. पलायित (धा० अय् )=पायन री गयेस, नासी स्वगुणभारभृताः पाताना गुथना मारथी भरेखा गयेस. हि भो. दुर्मनीष-हुमंति, दुष्ट मुधियाना नाथ (मू० नाथ )-हेनाथ! दस्युःयार. नम्नलि. पलायितदुर्मनीषदस्यौ-पसायन री भयो छ . अन्यः ( मू० अन्य ) भाले. ति३५ योर यांचा सेवा. शिवः ( मू० शिव )-४८यारी. तव (मू० युष्मद् )-तारा. शिव-मोक्ष. अगुः (धा० इ)[41 पद-स्थान. अमृतं (मू० अमृत )=भाक्षे. शिवपदस्य-मोक्ष३पी स्थाननी. गनुपरे५२. यान्ति (धा. या )Mय छे. मुनि-योगी. भूत्वा (धा. भू)-यधने. इन्द्र-त्तमताशय श६. एष्यन्ति (धा० इ) शे. मुनीन्द्र ! हे योगीश्वर. ये (मू० यद्) मा. पन्थाः (मू० पथिन् ) भा. પદ્યાર્થ "7 (1) पाताना (ज्ञान) गुयोनी समूथी ४२५२ छ, तमा न्याथीभति३५ ચેર પલાયન કરી ગમે છે એવા તારા સિદ્ધાન્તને માર્ગે થઈને ખરેખર મેશે ગયા છે, જાય છે અને જશે; કેમકે હે ગીશ્વર ! (આ સિવાય) બીજો કોઈ મોક્ષમાર્ગનો કલ્યાણકારી માર્ગ नथी.".-२३ १'गत्वा' इति प्रतिभाति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy