________________
शान्ति-भक्तामरम्
[ श्रीशान्ति
अन्वयः (त) असङ्ख्येय-सार-गुण-रत्न-चयात् आस्य-अर्णवात् रदन-दीधति-पूत-वर्त्म उच्छिन्ननाशं स्वभावैः अमृतात् शिशिरं जगद् विद्योतयत् ते वचः अपूर्व-शशाङ्क-बिम्ब (अस्ति)।
શબ્દાર્થ आस्यम्भुम.
ગુણોરૂપી રત્નનો સમૂહ છે જેમાં એવા. अर्णव-समुद्र
वचः ( मू० वचस् )-पयन. आस्यार्णवात् भुभ३५ समुद्रमांधा.
ते (मू० युष्मद् )-ताई. रदन=id.
उच्छिन्न (मू० छिद् नाश रेस. दीधिति-७ि२१.
नाशनाश, मृत्यु. पूत (धा० पू)-पवित्र रेख.
उच्छिन्ननाशं-नाश । छ मृत्युनाने मे. वर्मन्-भाग, ता.
अमृतात् ( मू० अमृत )अमृतथी. रदनदीधितिपूतवम=iani sR पडे पवित्र | शिशिरं (मू. शिशिर )-शात. થયો છે માગ જેનો એવું.
स्वभावैः ( मू० स्वभाव )=२५माव! 43. असङ्ख्येयोनी सध्यान यश तेवा, मगयित. विद्योतयत् (धा० द्युत् )=शित नाई. सार-उत्तम.
जगत् ( मू० जगत् )-दुनियाने. गुण-गुप
अपूर्व-असाधारण. रत्न-रेल.
शशाङ्क-यन्द्र चय-सभूख
बिम्ब-मि. असङ्ख्येयसारगुणरत्नचयात्-गशित उत्तम । अपूर्वशशाकविम्बं-असाधारण यनु मि.
પધાર્થ (હે નાથ !) અગણિત ઉત્તમ ગુણરૂપી રત્નના સમુદાયવાળા એવા તારા મુખરૂપી સમુદ્રમાંથી નીકળતું) તારું વચન કે જેને માર્ગ દાંતનાં કિરણો વડે પવિત્ર થયું છે, વળી જેણે મૃત્યુનો નાશ કર્યો છે તથા વળી જે સ્વભાવ વડે અમૃત કરતાં શીતળ છે તેમજ જે જગતને પ્રકાશિત કરે છે તે તારું વચન અસાધારણ ચન્દ્રના બિમ્બ (સમાન) છે.”—૧૮
वाडीरदैः प्रशमिताः सदशेषजीवाः
प्रक्षालितार्तिमलराशिभिरेव सन्ति । नाथ ! प्रफुल्लवृषकल्पनगैस्तु ते तत् कार्य कियजलधरैर्जलमारननैः ? ॥ १९ ॥
अन्वयः __ हे नाथ ! ते प्रक्षालित-अर्ति-मल-राशिभिः प्रफुल्ल-वृष-कल्प-नगैः वाच-नीरदैः तु सत्अशेष-जीवाः प्रशमिताः एव सन्ति, तत् जल-भार-ननैः जलधरैः कियत् कार्यम् ।
१‘रदोपशमिताः' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org