SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ભક્તામર ] श्रीलक्ष्मीविमलविरचितम् શબ્દાર્થ वृष-धर्म. वाच-पाए. नाथ ! ( मू० नाथ )डे नाय । नीरद भेष. प्रफुल्ल-वि४२५२ ययेस. पाङ्नीरदैः पाए॥३५भोथी. प्रशमिताः (मू० प्रशमित ) शांत रेख. कल्प:३८५. स-साधु. नग-१क्ष. अशेष%समस्त. प्रफुल्लवृषकल्पनगैः-वि:२५२ थयुं ध३५ ४८५. जीव-प्राणी, ७. વૃક્ષ જેથી એવા. सदशेषजीवासभरत साधुवा. तु-विशेषतावाय अध्यय. प्रक्षालित (धा. क्षलू)-प्रक्षासन रेख, धानाणेस. ते (मू० युष्मद )-ता. अर्ति पी. तत्-तेथी रीने. मल-भेस. कार्य ( मू० कार्य )=12. राशि-सी. कियत् ( मू० कियत् )=. प्रक्षालितातिमलराशिभिः । नाण्या छ पा३५ जलधरैः ( मू. जलधर )-भधा. जल-30, पाए. મેલના ઢગલાને જેણે એવા. भारभार एव%r. नम्र-नभी गयेस. सन्ति ( धा० अस् )-छ. जलभारननैःला भार नभी गयेस, પદાર્થ “હે નાથ ! જેણે પીડારૂપી મલના સમુદાયનું પ્રક્ષાલન કર્યું છે એવાં તથા વળી જેથી ધર્મરૂપી કલ્પવૃક્ષ વિકવર થયું છે એવાં તારાં વચનરૂપી મેઘ વડે સમસ્ત સાધુ જીવો શાંત થયા છેજ (ઉપશમ પામ્યા છેજ ), તેથી જળના ભાર વડે નીચા નમેલા એવા મેનું (હ) શું आम छे!"-१८ प्रीतिर्यथा त्वदुदिते समये मुनीनां कस्मिंस्तथा न गतराग! विरोधवाचि। ज्योस्त्नाप्रियस्य विधुरोचिषि मुद् यथाऽस्ति नैव तु काचशकले किरणाकुलेऽपि ॥२०॥ अन्वयः (हे) गत-राग! यथा स्वत्-उदिते समये मुनीनां प्रीतिः अस्ति, तथा विरोध-वाचि कस्मिन् न। यथा ज्योत्स्ना-प्रियस्य विधु-रोचिषि मुत् अस्ति, एवं तु किरण-आकुले अपि काच-शकले न । શબ્દાર્થ प्रीतिः (मू० प्रीति )-रने, प्रेम. । समये ( मू० समय )-सि-तने विषे. यथारेम. मुनीनां (मू. मुनि ) साधुमानी. उदित (धा• वह ) स. कस्मिन् ( मू० किम् )=| विषे. स्वदितेन्तें हेला. तथा-म. 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy