SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीलक्ष्मीविमलविरचितम् 24 गोपाशनाशकरदर्शन एष चात्र सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ अन्वयः (हे) मुनि-इन्द्र ! पदैः क्षित्याः हत-तमः ! ते स्मरणेन सत्-हृद्-पयोजं शश्वत् अरं अवबोधं उपैति । एषः गो-पाश-नाश-कर-दर्शनः (त्वं ) च अत्र लोके सूर्य-अति-शायिन्-महिमा आसे। શબ્દાર્થો क्षित्याः (मू० क्षिति )=Yथ्वीना. नाश-नाश, अन्त. पदैः (मू० पद )-यर 43. कर-:२नाई. हत (धा• हन्नाश रेस. दर्शन-दर्शन, तमस्-मजान. गोपाशनाशकरदर्शनः पाया३पानी नाथ १२. हततमः ! नाश यों छे अजान नागरी सेवा! (सं०) નારું દર્શન છે જેનું એવો. स्मरणेन ( मू० स्मरण )-२४२९४थी. एषः (मू० एतद् )मा. शश्वत्-सहा. चम्यने. सत्सन. अत्र-मयिा . ह-६५. सूर्य-सूर्य. पयोजभण. अतिशायिन्-ययाता, अधि. सदहत्पयोज-साना ६४५३१ भण. महिमन्भडिमा, प्रभाव. अवबोधं (मू० अवबोध )-विास. सूर्यातिशायिमहिमा सूर्यथा अधि अभाव छ रेना उपैति (धा. इ) पामेछ. आस (धा० असू ) छे. अरं-असंत. मुनि-साधु. ते (मृ• युष्मद् )-तारा. इन्द्र-तावान्याह. गो-पाशी. मुनीन्द्र हे भुनीश्वर पाश-1. | लोके ( मू० लोक )दुनियामां. પદાર્થ “હે મુનીશ્વર ! ચરણોથી (અર્થાત્ અનેક સ્થળોમાં વિહાર કરીને) પૃથ્વીમાંના અજ્ઞાન (રૂપ અંધકાર)ને જેણે નાશ કર્યો છે એવા હે (નાથ) ! તારા મરણથી સજજનોનું હદયરૂપી કમળ સર્વદા અત્યંત વિકાસ પામે છે. (કેમકે અન્ય ઉન્માગ જનની) વાણીરૂપી પાશને નાશ કરનાર દર્શનવાળે એ આ તું આ લોકમાં સૂર્યથી અધિક મહિમાવાળો છે.”—૧૭ आस्यार्णवाद् रदनदीधितिपूतवा___ सङ्ख्येयसारगुणरत्नचयाद् वचस्ते । उच्छिन्ननाशममृताच्छिशिरं स्वभावैविद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy