________________
८४ शान्ति-भक्तामरम्
[श्रीशान्तिતે ન છતાં તે વ્યાજબી છે, કેમકે) શું મેરૂ પર્વતનું શિખર કદાપિ (વાયુથી) ચલિત થયું छ ५३!"-१५
एकत्र जन्मनि पदे च गते त्वया द्वे
या चक्रवर्तिपदवी खलु सा च मुक्ता । इक्ष्वाकुभूपतिषु तीर्थकरोऽत एव दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥
अन्वयः (हे ) नाथ ! त्वया च एकत्र जन्मनि द्वे पदे गते । या चक्रवर्तिन-पदवी सा च खलु मुक्ता, अतः त्वं एव 'इक्ष्वाकु'-भूपतिषु तीर्थकरः जगत्-प्रकाशः अपरः दीपः असि।
શબ્દાર્થ एकत्र-मे.
इक्ष्वाकु-पक्ष्या जन्मनि ( मू० जन्मन् मने विषे.
भूपति-श. पदे ( मू० पद )-थे पहा.
इक्ष्वाकुभूपतिषु ४ा (शना) जयाने विषे, च-वणी.
तीर्थकरः (मू० तीर्थकर )-तीर्थ३२. गते (मू० गत )प्राप्त.
अतः मेथी रीन. त्वया (मू० युष्मद् )-ताराथा.
पव:07. द्वे ( मू० द्वि )=णे.
दीपः ( मू० दीप) , हावा. या (मू० यद्)-रे.
अपरः (मू० अपर )-मनन्य. चक्रवर्तिन-यवती.
त्वं (मू० युष्मद् )=j. पदवी-पी.
असि (धा अस्)-छ. चक्रवर्तिपदवी-यवतींनी पपी.
नाथ! (मू० नाथ )नाया खलु-परे५२.
जगत्-दुनिया. सा ( मू० तद् )-ते.
प्रकाश- श, ते. मुक्ता ( मू• मुक्त )- हीधेस.
जगत्प्रकाश: दुनियाना १५३५.
પઘાર્થે “હે નાથ ! વળી એક જન્મને વિષે તેં (ચક્રવર્તીના તેમજ તીર્થકરના એમ) બે પદ પ્રાપ્ત ર્યા. તેમાં વળી જે ચક્રવર્તીની પદવી હતી, તે તે ખરેખર ત્યજી દીધી. એથી કરીને ઈફવાક (शन) नमामा तुंभ तीर्थ ४२ गतना प्रश३५ २०१नन्य दीप छ."-१६
क्षित्याः पदैर्हततमः! स्मरणेन शश्वत्
सदूहृत्पयोजमवबोधमुपैत्यरं ते।
१.क्षित्या' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org