SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ૯૨ शान्ति-भक्तामरम् [ श्रीशान्तिदोषः (मू० दोष ) ष, अपराध. पवDr. इह-गली. हि-भो. ते (मू• युष्मद् )-तारे।. मण्डलं (मू० मण्डल)भ९४१. अपि-पए. च-मन. पश्यति (धा० दृश्य वासरे (मू. वासर) हिवसे. . भवति (धा० भू) थाय छे. इदं (मू० इदम् )=l. पाण्डु-६७t. घूकः (मू० घूक )-धुव.. पलाश-भाभ२. रवेः (मू० रवि ) सूर्य नु. कल्प-सभान. द्युतिमत्-आशयुत. पाण्डुपलाशकल्पं-६४ मारना समान. પધાર્થે " (नाथ ! ) तारे र सिद्धान्त पृथ्वी ५२ प्रसिद्ध छ, ते ५ युद्धि-रहित (नने) ન જા; તેમાં તારો દોષ નથી. કેમકે જે સૂર્યનું આ પ્રકાશમય મડલ દિવસે તવણું પલાशना (पत्रना) समान होय छे, तेने धुवडतान नथी."-१3 शान्त्यन्यदेवमव(वि?)बोधयुतं गुरुं च धर्म श्रयन्त्यवमतोन्नतशासना ये । पुंसो विधौतपरवाद ! विना भवन्तं कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥ अन्वयः ये अवमत-उन्नत-शासनाः पुंसः शान्ति-अन्य-देवं अवबोध-युतं गुरुं धर्म च श्रयन्ति, तान् यथा-इष्टं सञ्चरतः विधौत-पर-वाद ! भवन्तं विना का निवारयति । | શબ્દાર્થ शान्ति ति(नाथ), अताना सागमा ती५:२. । ये ( मू० यद् )=ी . अन्य-अन्य, भीने. पुंसः (मू० पुंस)-भानवी. देव-, सुर. विधौत (धा० धौ)-विशेषे शोध नामेस. शान्त्यन्यदेवंशान्ति(नाथ)था अन्य विते. पर-म-५. अवबोध-मजान. वाद-पा युत (धा० यु)-युत. विधौतपरवाद ! विशेष श घोध नाभ्यो छे अन्य अवबोधयुत-शानथा युत. ____पाने मेवा 1 (सं.) गुरुं ( मू० गुरु )=२३ने. विना-११२. धर्म (मू० धर्म ) भने. भवन्तं ( मू० भवत् )-मापना. श्रयन्ति (धा० श्रि)माश्रय छे. तान् (मू० तदू)मने. अवमत (धा० मन् ति२२२ रेस. निवारयति (धा. वार् )-निवार छ, रोई छ. उन्नत-22. सञ्चरतः (धा. चर् )सयार ४२ता. शासन-शासन, भाजा. यथा-भ. अवमतोन्नतशासना:-तिररर्या नत इष्टsilod. શાસનને જેમણે એવા. यथेष्टंभ२७ भु १'शान्तान्य. ' इति ख-ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy