SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शान्ति-भक्तामरम् [श्रीशान्ति શબ્દાર્થ पीत्वा (धा. पा.) पान शन, पाने. गताध ! =गयेसा छ पाया ना मेवा ! (स.) वचः (मू० वचस् )-वयनने. मिथ्या असत्य. तव (मू० युष्मद् )-तारा. इश दृष्टि नृभिः ( मू. नृ)-मनुष्य। पो. उक्त (धा० वच ) स. नम्नलि. मिथ्यागुक्तं-मिथ्याटिये हेसुं. पिपास्यते (धा० पा)-पीयानी 291 . ऋभुहे. अन्यद् (मू० अन्य )-अ-प, मी. सिन्धु-नही. विस्त (धा० ध्वंस्)-नाश अरेस. पय%3D . असमान-मसमान, समान नहि मे।. पिब-पाना२. रस-२स. ऋभुसिन्धुपयः पिबानांगा पानारा. ध्वस्तासमानरसं-नाश योंछे असमान सन। क्षारं (मू. क्षार )मारा. नशे मेवा. आप्त (धा० आप् )आत रेख. जलं (मू० जल ) ने. नय-प्रभागांश, यथाथमभिप्राय. जलनिधेः (मू० जलनिधि )-समुद्र . आप्तनयं-प्राप्त छ नयानरो मेवा. अशि] (धा० अशू )=पीवाने. गत (धा. गम् )-गयेसा. कः (मू• किम् ) . अघDपा. इच्छेत् (धा० इच्छे . પધાર્થ "नi ( समस्त ) पाप गयेसा छ येवा ( नाय ) ! नये समान २सने नाश કર્યો છે એવા તેમજ (સાત) નથી યુક્ત એવા તાર વચન (રૂપી અમૃત)નું પાન ક્યાં પછી મનુષ્ય અન્ય મિથ્યા-દષ્ટિઓના વચન (રૂપી ખારું જળ) પીવાની ઈચ્છા રાખતા નથી (તે યુક્ત છે, કેમકે) ગંગા નદીના જળને પીનારામાંને કોણ સમુદ્રનું ખારૂં જળ પીવાને छ ! "--११ चन्द्रः कलङ्कमृदहर्पतिरेव ताप युक्तः किलाईतनुतन्विरमापतिश्च । विश्वेष्वशेषगुणभाक् शमभावपूर्ण यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ अन्वयः यत् चन्द्रः कलङ्क-भृत्, अहर्पतिः ताप-युक्तः एव, उमा-पतिः च किल अर्ध-तनु-तन्विः, (तत्) ते समानं अपरं विश्वेषु अ-शेष-गुण-भाक् शम-भाव-पूर्ण रूपं नहि अस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy