________________
लाभर ]
पाद= य२शु, पण.
पद्म= 3भण.
अन्वयः
(हे ) वितीर्ण- वित्त ! (हे ) ब्रह्मन् - स्वरूप-मय। त्वत्-पाद-पद्मं अभिपूज्य पद्मानि पाइयं भजन्ति, किं तद् उचितं न ? ( अन्यथा ) यः आश्रितं भूत्या आत्मन् समं न करोति, तस्य हि सेवया किम् ? |
શબ્દાર્થ
श्रीलक्ष्मीविमलविरचितम्
त्वत्पादपद्मं - तारा थर
भने.
अभिपूज्य ( धा० पूज् ) =अन मरीने, पूलने. भजन्ति ( धा० भजू ) = भने छे.
पाइयं ( मू० पाय ) = सक्ष्मीने, शोलाने.
पद्मानि ( मू० पद्म ) = सूर्य-कुभलो. किं .
तद् ( मू० तद् )=ते.
उचितं ( मू० उचित )=योग्य. =s.
वितीर्ण ( धा० )= अर्थ उरेल.
वित्त-धन.
वितीर्णवित्त != थुं छे धन ने मेवा ! (सं० )
ब्रह्मन् ज्ञान. स्वरूप =२१३५.
१ ' व्यस्ता• ' इति ग-पाठः ।
१२
Jain Education International
ब्रह्मस्वरूपमय != हे ज्ञानस्व३थी । तस्य ( मू० तद् ) = तेनी. हि-निश्चयतावाय मध्यय
सेवया ( मू० सेवा ) = सेवाथी, न्याउरीथी. भूत्या ( मू० भूति) = संपत्ति वडे. आश्रितं ( मू० आश्रित ) = आश्रय साने. यः ( मू० यद् ). इह = अडिया, या दुनियामां.
आत्मन् = आत्मा.
सम= तुस्य, समान. आत्मसमं= पोताना समान.
करोति ( धा० कृ ) = 3रे छे.
પાર્થે
66
ऐ (दीक्षा सभये येऊ वर्ष सुधी) धन अर्पण अर्थ् छे सेवा ( हे नाथ ) ! डे श्रवस्वपी (परमेश्वर ) ! तारां यर - भानुं पर्यन ने पद्म शोलाने यामे छे, ते शुं योग्य नथी ? ( ते योग्य छे; दुभडे, नहि तो ) ने पोताना सेवाने संपत्ति (३५ विषय)भां पोताना समान उरतो नथी, तेनी सेवाथी शुं ? ( अर्थात् तेनी सेवा वाथी सर्यु. ) " – १०
*
*
पीत्वा वचस्तव नृभिर्न पिपास्यतेऽन्यद् ध्वेस्तासमानरसमाप्तनयं गताघ ! | मिथ्याढगुक्तमृभुसिन्धुपयः पिबानां
क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥
૮૯
अन्वयः
(हे ) गत- अघ ! तव ध्वस्त- असमान रसं आप्त-नयं वचः पीत्वा नृभिः अन्यत् मिथ्या-दश्उक्तं न पिपास्यते । ऋभु-सिन्धु-पयस्- पिवानां कः जल-निधेः क्षारं जलं अशितुं इच्छेत् ? ।
For Private & Personal Use Only
www.jainelibrary.org