SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ लाभर ] पाद= य२शु, पण. पद्म= 3भण. अन्वयः (हे ) वितीर्ण- वित्त ! (हे ) ब्रह्मन् - स्वरूप-मय। त्वत्-पाद-पद्मं अभिपूज्य पद्मानि पाइयं भजन्ति, किं तद् उचितं न ? ( अन्यथा ) यः आश्रितं भूत्या आत्मन् समं न करोति, तस्य हि सेवया किम् ? | શબ્દાર્થ श्रीलक्ष्मीविमलविरचितम् त्वत्पादपद्मं - तारा थर भने. अभिपूज्य ( धा० पूज् ) =अन मरीने, पूलने. भजन्ति ( धा० भजू ) = भने छे. पाइयं ( मू० पाय ) = सक्ष्मीने, शोलाने. पद्मानि ( मू० पद्म ) = सूर्य-कुभलो. किं . तद् ( मू० तद् )=ते. उचितं ( मू० उचित )=योग्य. =s. वितीर्ण ( धा० )= अर्थ उरेल. वित्त-धन. वितीर्णवित्त != थुं छे धन ने मेवा ! (सं० ) ब्रह्मन् ज्ञान. स्वरूप =२१३५. १ ' व्यस्ता• ' इति ग-पाठः । १२ Jain Education International ब्रह्मस्वरूपमय != हे ज्ञानस्व३थी । तस्य ( मू० तद् ) = तेनी. हि-निश्चयतावाय मध्यय सेवया ( मू० सेवा ) = सेवाथी, न्याउरीथी. भूत्या ( मू० भूति) = संपत्ति वडे. आश्रितं ( मू० आश्रित ) = आश्रय साने. यः ( मू० यद् ). इह = अडिया, या दुनियामां. आत्मन् = आत्मा. सम= तुस्य, समान. आत्मसमं= पोताना समान. करोति ( धा० कृ ) = 3रे छे. પાર્થે 66 ऐ (दीक्षा सभये येऊ वर्ष सुधी) धन अर्पण अर्थ् छे सेवा ( हे नाथ ) ! डे श्रवस्वपी (परमेश्वर ) ! तारां यर - भानुं पर्यन ने पद्म शोलाने यामे छे, ते शुं योग्य नथी ? ( ते योग्य छे; दुभडे, नहि तो ) ने पोताना सेवाने संपत्ति (३५ विषय)भां पोताना समान उरतो नथी, तेनी सेवाथी शुं ? ( अर्थात् तेनी सेवा वाथी सर्यु. ) " – १० * * पीत्वा वचस्तव नृभिर्न पिपास्यतेऽन्यद् ध्वेस्तासमानरसमाप्तनयं गताघ ! | मिथ्याढगुक्तमृभुसिन्धुपयः पिबानां क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥ ૮૯ अन्वयः (हे ) गत- अघ ! तव ध्वस्त- असमान रसं आप्त-नयं वचः पीत्वा नृभिः अन्यत् मिथ्या-दश्उक्तं न पिपास्यते । ऋभु-सिन्धु-पयस्- पिवानां कः जल-निधेः क्षारं जलं अशितुं इच्छेत् ? । For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy