SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ शान्ति-भक्तामरम् [श्रीशान्तिमोऽन्तिके व्रजति तेऽमृततां मुनीन्द्र स्योत्पन्नसारगुणकेवलदर्शनस्य । मुक्तयङ्गनारमणवारिधरस्य शुक्तौ मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।। ९॥ __ अन्वयः ( यथा) उदन्-बिन्दुः शुक्तौ मुक्ताफल-द्युतिं ननु उपैति, (तथा ) मुनि-इन्द्रस्य उत्पन्न-सारगुण-केवल-दर्शनस्य मुक्ति-अङ्गाना-रमण-वारिधरस्य ते अन्तिके मर्त्यः अमृततां व्रजति । શબ્દાર્થે मर्त्यः (मू० मर्त्य ) मानव. अन्ना-मालिसा, स्त्री. अन्तिके ( मू० अन्तिक ) सभी५मां. रमण%8151 नार. व्रजति (धा. व्रज्) पामे छे. वारिधर-भे ते ( मू० युष्मद् )-तारी. मुक्त्यन्नारमणवारिधरस्य-भुति३५ महिमानी अमृततां (मू० अमृतता )-मोक्षपणाने. साये 13 ४२वामा भेवसमान. मुनि-सा. (मू० शुक्ति )छीम. इन्द्र श्रेष्ठतावाय शम् मुक्ताफल-मोती. मुनीन्द्रस्य भुनिवरना. द्युति-ते. उत्पन्न (धा० पद्)Grपन्न येस. मुक्ताफलद्युति-मातीना ताने. गुण-गुए. उपैति (धा. इ)-पामेछ. केवल-पक्ष. ननुपस्यित. दर्शन-शान. उत्पन्नसारगुणकेवलदर्शनस्थपन थांछत्तम उदन . ગુણ અને કેવલદર્શન જેને વિષે એવા. बिन्दु-मिन्दु, टी. मुक्तिभाक्ष. उदबिन्दुः= मिन्दु. धार्थ " (म) नणर्नु मिन्टु शुतिमा भीतिउनी प्रमाने पामे छे, (तम नाथ !) तुं જ મુનીશ્વર છે તથા વળી જેને વિષે ઉત્તમ ગુણ અને કેવલદર્શન ઉત્પન્ન થયેલાં છે તેમજ જે મુક્તિરૂપી મહિલાની સાથે ક્રીડા કરવામાં મેઘસમાન છે તેની સમીપમાં માનવ મોક્ષપણાને पामेछ."-~e त्वत्पादपद्ममभिपूज्य भजन्ति पादम्यं पद्मानि किं तदुचितं न वितीर्णवित्त ! । ब्रह्मस्वरूपमय ! तस्य हि सेवया किं भूत्याऽऽश्रितं य इह नात्मसमं करोति ? ॥१०॥ १'मभियुज्य' इति क-ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy