________________
शान्ति-भक्तामरम्
[श्रीशान्ति
પધાર્થ પ્રભુએ લીધેલી દીક્ષા
" योस M२ ( ६४००० ) स्त्रीयाना त्या प्रशन भुतिने विषय स्थापन अरेसा ( અર્થાત્ મુક્તિ મહિલાને મળવા ઉત્સુક ) એવા તે વ્રતનું ગ્રહણ કર્યું ( અર્થાત્ દીક્ષા લીધી ). અથવા તારા સિવાય બીજો કોણ વનિતારૂપી જળથી પૂર્ણ એવા સમુદ્રને (યથાર્થ જ્ઞાન અને ठियाइसी ) हाथ 4 तरी पाने समर्थ / श!"-४
आदाय नाथ ! चरणं त्रिजगत्पिता त्वं
मोहाधिमत्तनुमतोऽपि चिकित्ससि स्म । चित्रं न तत्र गदिनोऽपि 'हि नैव वैद्य नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥
अन्वयः (हे ) नाथ! त्रि-जगत्-पिता त्वं चरणं आदाय मोह-आधिमत्-तनुमतः अपि चिकित्ससि स्म, तत्र न चित्रं; हि किं ना गदिनः अपि निज-शिशोः परिपालनार्थ वैद्य न एव अभ्येति ? ।
શબ્દાર્થ आदाय (धा० दा )७३ रीन.
नम्नलि. नाथ 1 (मू० नाथ ) स्वामिन् !
तत्रयां. चरणं (मू. चरण )=यारित्रने.
गदिनः (मू. गदिन )-गी. त्रि-त्रय.
हि भ. जगत्-दुनिया, सो.
ना ( मू० नृ)मनुष्य. पितृ-पिता, तात.
एव%37. त्रिजगत्पिता- नयना पिता.
वैद्यं ( मू० वैद्य ) वैधते. त्वं ( मू० युष्मद् )-तुं.
अभ्येति ( धा० इ )-सा 14 छ. मोह-मोड, माडनीय भ.
किं-शु. आधिपी.
निज-पोताना. तनुमत्-०.
शिशुमोहाधिमत्तनुमत: माखनीय ()नी पीछे ने मेवा (04).
निजशिशोः पोताना पानी. अपि-प.
परिपालन-रक्षा. चिकित्ससि स्म (धा० कित् )=तु यित्सिा ४२।४।. अर्थ-अयोन. चित्रं-मार्यवायॐ अव्यय.
परिपालनार्य-रक्षाने मारे. १. पितैव ' इति ख-पाठश्चिन्तनीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org