SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ शान्ति-भक्तामरम् [श्रीशान्ति પધાર્થ પ્રભુએ લીધેલી દીક્ષા " योस M२ ( ६४००० ) स्त्रीयाना त्या प्रशन भुतिने विषय स्थापन अरेसा ( અર્થાત્ મુક્તિ મહિલાને મળવા ઉત્સુક ) એવા તે વ્રતનું ગ્રહણ કર્યું ( અર્થાત્ દીક્ષા લીધી ). અથવા તારા સિવાય બીજો કોણ વનિતારૂપી જળથી પૂર્ણ એવા સમુદ્રને (યથાર્થ જ્ઞાન અને ठियाइसी ) हाथ 4 तरी पाने समर्थ / श!"-४ आदाय नाथ ! चरणं त्रिजगत्पिता त्वं मोहाधिमत्तनुमतोऽपि चिकित्ससि स्म । चित्रं न तत्र गदिनोऽपि 'हि नैव वैद्य नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५॥ अन्वयः (हे ) नाथ! त्रि-जगत्-पिता त्वं चरणं आदाय मोह-आधिमत्-तनुमतः अपि चिकित्ससि स्म, तत्र न चित्रं; हि किं ना गदिनः अपि निज-शिशोः परिपालनार्थ वैद्य न एव अभ्येति ? । શબ્દાર્થ आदाय (धा० दा )७३ रीन. नम्नलि. नाथ 1 (मू० नाथ ) स्वामिन् ! तत्रयां. चरणं (मू. चरण )=यारित्रने. गदिनः (मू. गदिन )-गी. त्रि-त्रय. हि भ. जगत्-दुनिया, सो. ना ( मू० नृ)मनुष्य. पितृ-पिता, तात. एव%37. त्रिजगत्पिता- नयना पिता. वैद्यं ( मू० वैद्य ) वैधते. त्वं ( मू० युष्मद् )-तुं. अभ्येति ( धा० इ )-सा 14 छ. मोह-मोड, माडनीय भ. किं-शु. आधिपी. निज-पोताना. तनुमत्-०. शिशुमोहाधिमत्तनुमत: माखनीय ()नी पीछे ने मेवा (04). निजशिशोः पोताना पानी. अपि-प. परिपालन-रक्षा. चिकित्ससि स्म (धा० कित् )=तु यित्सिा ४२।४।. अर्थ-अयोन. चित्रं-मार्यवायॐ अव्यय. परिपालनार्य-रक्षाने मारे. १. पितैव ' इति ख-पाठश्चिन्तनीयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy