SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ( २ ) श्रीलक्ष्मीविमलमुनिवर्यविरचितम् ॥ शान्तिभक्तामरम् ॥ श्रीगुरुभ्यो नमः | श्रीशारदायै नमः । श्री 'शान्ति' मङ्सिमवायहितं सुरेन्द्रा लोकान्तिका इति गिराऽभिदधुर्यमाशु | तीर्थं विधेहि परिहाय नृराज्यभोगा वालम्बनं भवजले पततां जनानाम् ॥ १ ॥ - वसन्ततिलका: 'शका' र्घ्यपादकमलं विमलप्रतापं Jain Education International व्यापादिताखिलखलारिनृपेन्द्रवर्गम् । I क्षीणाष्टकर्मवरचक्रभृतां त्रयाणां स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ युग्मम् अन्वयः 'नृ-राज्य - भोगौ परिहाय अंङ्गिन् समवाय हितं भव-जले पततां जनानां आलम्बनं तीर्थे आशु विधेहि' इति यं लोकान्तिकाः सुर-इन्द्राः गिरा अभिदधुः तं 'शक' - अर्च्य-पाद- कमलं विमल - प्रतापं व्यापादित-अखिल- खल- अरे नृप - इन्द्र-वर्गे क्षीणाष्टकर्मन् वर-चक्रभृतां त्रयाणां प्रथमं जिन-इन्द्रं श्री-'शान्ति' अहं अपि किल स्तोष्ये । શબ્દાર્થ समवाय = समुदाय, समूल. हित - - उदद्यायुभरी. श्री - मानवा: शह. शान्ति ( मू० शान्ति ) = शान्ति (नाथ)ने, मोजमा तीर्थ उरते. थङ्गिन्न=आए. १-२ एते द्वे श्रीशान्ति पदस्य विशेषणे वा । अङ्गिसमवायहितं आए मोना समुहायने उदयायु अरी. सुर-देव. इन्द्र-नाथ. सुरेन्द्रा: देवेन्द्र, सुरपतियो लोकान्तिकाः ( मू० लोकान्तिक ) = सोडान्ति (हेवे।). For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy