SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ साताभर ] श्रीधर्मसिंहसूरिविरचितम् रक्षतीति अमकर्णपं, तच तत् अत् च-बन्धनं, अति अदि बन्धने कियन्तः, अत्शब्दो बन्धनपर्यायार्थः, अमकर्णपात् , तस्य अमकर्णपादः-रोगदुःखऋणरूपबन्धनस्याप्रसादः-पराभवस्तेन मुद्हर्षो यस्य सोऽमकर्णपादप्रसादमुत् तस्मिन् अमकर्णपादप्रसादमुदि । तव-शासनाधिष्ठातुः भवत्या अनुग्रहात् सप्त ईतयः रोगादयः सङ्के न पराभवन्ति तेन प्रकर्षहर्षयुक्ते इत्यर्थः । अथ च ग्रन्थकतुः पक्षे विशेषणे च । किविशिष्टो यो गुरुधर्मसिंहः । गुरुषेमकर्णपादप्रसादमुदितः स्वयं शिक्षार्पितत्वात् स्वहस्तदीक्षाप्रदानात् स्वपदस्थापितत्वात् गुरु:-महान् गुरुर्मदीयधर्मोपदेष्टा श्रीपूज्यः षेमकर्णाभिधेयः तेषां (तस्य ) पादप्रसादेन-चरणप्रभावेण मुदितो-हर्षितः गुरुषेमकर्णपादप्रसादमुदितः, श्रीमद्गुरुपादानुग्रहप्रवृद्धहर्ष इत्यर्थः । अत्र पेमकर्णशब्दस्य श्रवणनक्षत्रस्य च चतुर्थपादे जन्मत्वान्मूर्धन्यषकारादिक उचित एवेति निर्णीय लिखितोऽस्ति । अथवा ग्रामनाम्नोः संस्काराभावान्नात्र वितर्कः । हे देवते ! त्वया यो जयवान् चके, यः कः पुरुषोत्तमः तदाह–अवशानिरर्गला लक्ष्मीः तं जयवन्तं पुरुषोत्तमं समुपैति-सुतरां भजते-प्रीत्याऽऽश्रयतीत्यर्थः । किंविशिष्टं तं? 'मानतुझं मानेन-सन्मानेन गुर्वनुग्रहप्रतिष्ठया त्वत्तो लब्धवरेण च तुङ्गः-उच्चस्तरो महिमाधिको यः स मानतुङ्गः तं मानतुङ्गं सदा साम्राज्यलक्ष्मीः सेवते इति भावः । अथ चतुर्थपादे मानतुङ्गशब्देन प्राचीनभक्तामरस्तोत्रका स्वनाम मानतुङ्गाचार्य इति ज्ञापितम् । तच्च सर्वमवसेयमिति ॥४४॥ ॥ इति श्रीचतुर्थपादसमस्यापूरितभक्तामरस्तोत्रवृत्तिः स्वोपज्ञा समाप्ता ॥ अन्वयः (हे ) वाच-देवि ! भवतीभिः यः तः गुरु-धर्म-सिंहः अहं-जये अ-गुरु-पे अम्-अ-क-ऋणप-अत्-अ-प्रसाद-मुदि भूमि अभिज्ञ-सधे जयः कृतः, तं मान-तुङ्गं अ-वशा लक्ष्मीः समुपैति । अथवा (हे) वाच-देवि! भवतीभिः यः गुरू-षेमकर्ण-पाद-प्रसाद-मुदितः गुरु-धर्मसिंहः अहं-जये भूम्निअभिश-सड़े जयः कृतः, तं मान-तुझं अ-वशा लक्ष्मीः समुपति। શબ્દાર્થ यः (मू० यद् ) . अत्-मधन. अहं-मवाय अव्यय. प्रसाद-प्रसाहा . अहञ्जये ( मू० अहलय)मारनेते तेवा. मुद्-९५ अकृत (धा० कृ)=रता 6. अमकर्णपादप्रसादमुदि रोग, दु:म भने यन जयः (मू० जय)-विजयी. રક્ષણ કરનારા એવા બન્ધનને પરાભવને લીધે अ-२वाय श६ (७५ छगने मेवा. गुरु-शु३. तः (मू० त)=दि पामेला. सि-मधिg. अगुरुषेशु३२ मधन- सेवा. गुरु=(1) महान; (२) माया. अमरोग. षेमकर्ण-पेम, धर्मसिना शु३. क-सुप. मुदित ( धा० मुद् )हर्षित. अक-दुः५. गुरुषेमकर्णपादप्रसादमुदितः शु३ मीना य२ऋण- हे. Lણની કૃપા વડે હર્ષિત. पारेक्षष्य २. गुरु-मोटी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy