________________
सरस्वती-भक्तामरम्
[ सरस्वती
सहस्र- २. मुख-भुम. सहस्रमुखी-२ भुभवाणी. मनीषा-भति, मुद्धि. यः ( मू० यद् )
तावकं (मू० तावक )-ता२१. स्तवं (मू० स्तव )-स्तानने. इमं (मू० इदम् ) मा. मतिमान् ( मू० मतिमत् )-भुद्धिशाणा. अधीते (धा० इ )=५४ छ.
પધાર્થ
" हे सरस्वती! युद्धिशाणी ( में २ये। ) 24 ता॥ स्तोत्र ५४न रे, तेनी शुद्धि ચન્દ્રની સહસ્ત્ર-મુખી કલાની જેમ નિર્મળ અને કલંક-રહિત તેમજ સહસ્ત્ર મુખી ગંગા નદી)ની જેમ પવિત્ર કરનારી અને વળી જડને વિષે અભિપ્રાય-રહિત એવી નક્કી થાય.”–૪૩
योऽहञ्जयेऽकृत जयोऽगुरुषेऽमकर्ण__पादप्रसादमुदि तो गुरुधर्मसिंहः। वाग्देवि ! भूम्नि भवतीभिरभिज्ञसङ्घ तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥
टीका हे वाग्देवि !-श्रुताधिष्ठातृत्वाद् हे श्रुतदेवि ! वाचा-वाणीनां मध्ये देवी महिमाधिक्येन दीव्यति-क्रीडतीति वाग्देवी तत्सम्बोधने हे वाग्देवि ! भवतीभिः-युष्माभिर्यः 'गुरुधर्मसिंहः' गुरु:-गरिष्ठो यो धर्मो-दशविधः क्षान्त्यादिस्तत्र सिंह इव सिंहः प्रबलपौरुषत्वात् पुमान् 'भूम्नि' बहोर्भावो भूमा तस्मिन् भूम्नि बहुविधे 'अभिज्ञसङ्घ' अभिज्ञो-दक्षो-धर्मपरायणो योऽसौ सङ्घश्चतुर्विधः साधुसाध्वीश्रावकश्राविकारूपस्तस्मिन्नभिज्ञसङ्घ 'जयो' जयतीति जयः-जयवान् अकृत-चके । ग्रन्थकर्तुर्नामाऽपि गुरुधर्मसिंहः गुरुः-आचार्यश्चासौ धर्मसिंहश्च धर्मसिंहाभिधानः गुरुधर्मसिंहः, बहूनां धर्मोपदेशकत्वाद् गुरुः-आचार्यः स्याद्वा. दनयप्रख्यापनाजैनाचार्यः श्रीधर्मसिंहनामाऽहं चतुर्विधसङ्घसभायां वाग्देवताभिर्जयवान् चके इति कथनाशयेन लब्धवरप्रसाद इति ज्ञापितम् । किविशिष्टऽभिज्ञसधे ? 'अहञ्जये' अन्येषामेकान्तवादिनां अहमित्यहङ्कारं जयतीति अहञ्जयस्तस्मिन्नहञ्जये। अहमित्यहङ्कारार्थेऽव्ययम् । मिथ्यात्वं निर्मूलमुन्मूल्य सम्यक्त्वमूलस्वधर्मतत्परे सधे इत्यर्थः । पुनः किंविशिष्टो यः ? 'त:' 'तु वृद्धौ' धातुः त्वदनुग्रहात् तौतीति तः, स्वमहिम्ना वृद्धि प्राप्त इत्यर्थः । किंविशिष्टे सर्छ ? 'अगुरुषे' अनाचाराः सन्त आत्मानं गुरुत्वमन्यमाना येऽगुरवस्तान् सिनोति-वाग्वादेवन्धते-निरुत्तरीकरोति सः अगुरुषः-कुगुरुनिषेधकः तस्मिन्नगुरुषे । 'पिञ् बन्धने सिनोतेर्डः कृदन्तप्रत्ययः, (ततः) अगुरुष इति सिद्धम् । पुनः किंविशिष्टे सधे ? 'अमकर्णपादप्रसादमुदि' अम् रोगे अमतीति अम् किबन्तः अम्-रोगः, अकं-दुःखं, न कं अकं, अंच अकं च ऋणं च अमकर्णानि, तानि पाति
૧ ચન્દ્રનાં કિરણોની સંખ્યા એક હજારની હોવાથી આ વિશેષણ યુક્ત છે. ૨ હિમાલય પર્વત ઉપરથી પડતી ગંગા નદીની સહસ્ત્ર ધારા હોવાથી આ વિશેષણ સાર્થક છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org