SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ साताभर ] श्रीधर्मसिंहसूरिविरचितम् इन्दोः कलेव विमलाऽपि कलङ्कमुक्ता गड़ेव पावनकरी नजलाशयाऽपि । स्यात् तस्य भारति ! सहस्रमुखी मनीषा यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ टीका हे भारति ! भरतस्य-भरतक्षेत्रस्याधिष्ठातृत्वाद् भारती अथवा भरतेन भ्रात्रा चक्रवर्तिना सह जाता-युगलप्रसक्त्वात् सहोत्पन्ना भारती-ब्राह्मी तत्सम्बोधने हे भारति ! । यो मतिमान्प्राज्ञ इमं-मत्कृतं 'तावकं तवेदं तावकं स्तोत्रं अधीते-पठति । अधिपूर्व इङ् अध्ययने। तस्य मतिमतः मनीपा-बुद्धिः सहस्रमुखी' सहस्रं मुखं यस्याः सा, अथवा मुखे सहस्ररूपा एकस्या अनेकार्थरूपा सा सहस्रमुखी स्यात्-भवेत् । किंविशिष्टा मनीपा ? पावन करी-पवित्रकारिणी अपि नजलाशया डलयोः सावर्ष्यात् 'नजडाशया' नजडेषु-मूर्वेषु आशयः-अभिप्रायो यस्याः सा नजडाशया, नको नक्रादिगणे पठितत्वात् अनादेशो न। मनीषा का इव ? गङ्गा इव । किंविशिष्टा गङ्गा ? सहस्रमुखी-सहस्रधारा, अपीति विरोधे जलाशया-जलरूपा किं पावनकरी न ? अपितु पावनकरी स्यादेव । जलमाशेते-समन्तात् तिष्ठति यत्र सा जलाशया नित्यजला हिमवतोऽवतरिता पवित्रा स्वयं पुनाति च लोकम् । पुनः किंविशिष्टा मनीपा ? विमला-निर्मला अपि-निधयेन कलङ्कमुक्ताकलङ्करहिता। मनीषा का इव ? इन्दोः-चन्द्रस्य कलेव, सा विमलाऽपि कलङ्कमुक्ता न, सकलङ्कवा( वत्त्वा)त् , मनीपायां निष्कलङ्कत्वमविकम् । इन्दोः कलाऽपि सहसमुखी सहस्ररश्मीनामुदयत्वात तुल्यविशेषणानि ॥४३॥ अन्वयः (हे ) भारति ! यः मतिमान् इमं तावकं स्तवं अधीते, तस्य मनीषा इन्दोः सहस्र-मुखी कला इव सहस्र-मुखी विमला कलक-मुक्ता अपि सहस्र-मुखी गङ्गा इव पावनकरी न-जल-आशया अपि स्यात् । શબ્દાથે इन्दोः ( मू० इन्दु )-य-नी. | पावनकरी पवित्र ३२नारी. कला. नम्नति इव-भ. जलाशया-यारेमाण या रहेछेते, सर्वध विमला (मू० विमल )-निम. रणवाणा. अपि-निश्श्यवाय भव्यय. कला . जड-भू. मुक्त (धा० मुच् )-भुत. आशय अभिप्राय. कलङ्कमुकाथालित. नजलाशया भूमने विषे भाशय नया बनी पी. गङ्गा स्यात् (धा० अस्) याय. पावन-पवित्र तस्य (मू० तद् ) नी. करी-नारी भारति : ( मू० भारती )-डे स२२५ती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy