________________
७४ सरस्वती-भक्तामरम्
[सरस्वतीटीका हे पद्मे ! हे कमले ! च-पुनः ये नरा ' त्वच्छिक्षिताः । त्वया शिक्षिताः स्वच्छिक्षिताः स्वच्छकाशाल्लब्धवरप्रसादा ईदृशाः पुरुषाः वल्लधवरप्रसादा वपुषि-शरीरे योनिजन्मनि वासरति नो लभन्ते, वसनं वासो-गर्भावतारस्तस्मिन् रतिः-प्रीतिः वासरतिस्तां वासरतिं न प्राप्नुवन्ति । किं कृत्वा ? अनवद्यपदचीं-निरवद्यमार्ग प्रतिपद्य-संप्राप्य । स्याद्वादनयपन्थानमासाद्यापुनरावृत्तिमीहन्ते इति भावः । यद्-यस्मात् कारणात् ते-त्वसंमालिताः (तव अनुग्रहात्) शिवास्पदं-सिद्धिस्थानं आप्य-लब्ध्वा स्वयम्-आत्मनैव सद्यः-तत्कालं विगतबन्धभया भवन्ति-विशेषेण गतं-विलयं प्राप्तं अष्टकर्मणां बन्धस्य भयं येषां ते विगतबन्धभया जन्मजरारहिता जायन्त इति ॥ ४२ ॥
अन्वयः (हे ) पद्मे । त्वत्-शिक्षिताः ये च अन्-अवद्य-पदवीं प्रतिपद्य वपुषि वास-रतिं नो लभन्ते यद् ते तव अनुग्रहात् शिव-आस्पदं आप्य सद्यः स्वयं विगत-बन्ध-भयाः भवन्ति ।
શબ્દાર્થ ये ( मू० यद् )ोमो.
नो-नलि. च-qणा.
अनुग्रहात् ( मू० अनुग्रह )असाह. अवद्य-५९.
शिव-मोक्ष. अनवद्य-विधमान छे पर नन विष सेवा, होप- आस्पद-रयान. २हित.
शिवास्पदं क्ष-स्थानने. पदवी भाग.
आप्य (धा. आप् )-प्रात रीत. अनबद्यपदवीं-दोष-२रित भागने.
ते (मू० तद् )तमा. प्रतिपद्य (धा० पद् )-01 30.
य=740 रीन. पद्मे । (मू० पद्मा ) हे सभी !
सद्यस्-destm. शिक्षित (धा• शिक्षु शिक्षा पाभेल.
स्वयं-पोतानी भेणे. त्वच्छिक्षिताःतारी पासेथा शिक्षा पामेला.
विगत (धा. गम् )-विशेषत: गोस. वपुषि (मू० वपुस् )-हेने विषे.
बन्धम-ध. वास-निवास.
भय-मी.. रवि-प्रीति.
विगतबन्धमया:-विशेषत: तो रखे। छ म-पता वासरति-निवासनी प्रीतिने.
लय भने सेवा. लभन्ते ( धा० लम् )-मेगवे.
भवन्ति (धा० भू )=याय छे.
પધાર્થ વળી હે લક્ષ્મી ! તારી પાસેથી શિક્ષા પામેલા (અર્થાત્ તારા વરદાન વડે વિભૂષિત अनेसा ) मेवाने (भनुष्य) (स्याद्वा३५ ) १५-२हित स्थानने प्रारीने भाताना शरीरमा નિવાસ કરવામાં પ્રીતિ રાખતા નથી (અર્થાતુ જેઓ ગર્ભાવતારથી વિમુખ બને છે), તેઓ તે કારણને લીધે તારી કૃપા વડે મુક્તિ-પદવી પ્રાપ્ત કરીને પોતાની મેળે તત્કાલ (અષ્ટ કર્મના ) मन्यना मयथा भुत मने छ."-४२
५
।
१'वया० पुरुषाः' इति पाठः क-प्रत्यां न वर्तते।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org