SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ७४ सरस्वती-भक्तामरम् [सरस्वतीटीका हे पद्मे ! हे कमले ! च-पुनः ये नरा ' त्वच्छिक्षिताः । त्वया शिक्षिताः स्वच्छिक्षिताः स्वच्छकाशाल्लब्धवरप्रसादा ईदृशाः पुरुषाः वल्लधवरप्रसादा वपुषि-शरीरे योनिजन्मनि वासरति नो लभन्ते, वसनं वासो-गर्भावतारस्तस्मिन् रतिः-प्रीतिः वासरतिस्तां वासरतिं न प्राप्नुवन्ति । किं कृत्वा ? अनवद्यपदचीं-निरवद्यमार्ग प्रतिपद्य-संप्राप्य । स्याद्वादनयपन्थानमासाद्यापुनरावृत्तिमीहन्ते इति भावः । यद्-यस्मात् कारणात् ते-त्वसंमालिताः (तव अनुग्रहात्) शिवास्पदं-सिद्धिस्थानं आप्य-लब्ध्वा स्वयम्-आत्मनैव सद्यः-तत्कालं विगतबन्धभया भवन्ति-विशेषेण गतं-विलयं प्राप्तं अष्टकर्मणां बन्धस्य भयं येषां ते विगतबन्धभया जन्मजरारहिता जायन्त इति ॥ ४२ ॥ अन्वयः (हे ) पद्मे । त्वत्-शिक्षिताः ये च अन्-अवद्य-पदवीं प्रतिपद्य वपुषि वास-रतिं नो लभन्ते यद् ते तव अनुग्रहात् शिव-आस्पदं आप्य सद्यः स्वयं विगत-बन्ध-भयाः भवन्ति । શબ્દાર્થ ये ( मू० यद् )ोमो. नो-नलि. च-qणा. अनुग्रहात् ( मू० अनुग्रह )असाह. अवद्य-५९. शिव-मोक्ष. अनवद्य-विधमान छे पर नन विष सेवा, होप- आस्पद-रयान. २हित. शिवास्पदं क्ष-स्थानने. पदवी भाग. आप्य (धा. आप् )-प्रात रीत. अनबद्यपदवीं-दोष-२रित भागने. ते (मू० तद् )तमा. प्रतिपद्य (धा० पद् )-01 30. य=740 रीन. पद्मे । (मू० पद्मा ) हे सभी ! सद्यस्-destm. शिक्षित (धा• शिक्षु शिक्षा पाभेल. स्वयं-पोतानी भेणे. त्वच्छिक्षिताःतारी पासेथा शिक्षा पामेला. विगत (धा. गम् )-विशेषत: गोस. वपुषि (मू० वपुस् )-हेने विषे. बन्धम-ध. वास-निवास. भय-मी.. रवि-प्रीति. विगतबन्धमया:-विशेषत: तो रखे। छ म-पता वासरति-निवासनी प्रीतिने. लय भने सेवा. लभन्ते ( धा० लम् )-मेगवे. भवन्ति (धा० भू )=याय छे. પધાર્થ વળી હે લક્ષ્મી ! તારી પાસેથી શિક્ષા પામેલા (અર્થાત્ તારા વરદાન વડે વિભૂષિત अनेसा ) मेवाने (भनुष्य) (स्याद्वा३५ ) १५-२हित स्थानने प्रारीने भाताना शरीरमा નિવાસ કરવામાં પ્રીતિ રાખતા નથી (અર્થાતુ જેઓ ગર્ભાવતારથી વિમુખ બને છે), તેઓ તે કારણને લીધે તારી કૃપા વડે મુક્તિ-પદવી પ્રાપ્ત કરીને પોતાની મેળે તત્કાલ (અષ્ટ કર્મના ) मन्यना मयथा भुत मने छ."-४२ ५ । १'वया० पुरुषाः' इति पाठः क-प्रत्यां न वर्तते। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy