________________
ભક્તામર ] श्रीधर्मसिंहसूरिविरचितम्
७3 इत्याश्चर्ये । मा-नरा मकरध्वजतुल्यरूपाः-कामदेवसमाकारा भवन्ति । तु-पुनः । अहो इत्याश्चर्ये । देवाः-सुरा अजनि-अयोनिजन्मत्वं इयन्ति-प्रामुवन्ति । कस्मात् १ तव-भवत्याः प्रसादात्-जपा(तवा)नुग्रहाद् इति ।। ४१॥
अन्वयः (हे ) अम्ब! (तव ) आत्मनि अचिन्त्य-महिमा व्यक्तं प्रतिभाति, (यद ) तव प्रसादात् अहो तिर्यङ् मानवीयां प्रकृति प्राप्नोति, माः मकर-ध्वज-तुल्य-रूपाः भवन्ति, देवा तु अ-जनि इयन्ति ।
શબ્દાથે देवाः (मू० देव ) सुरे.
अचिन्त्य-वियार नहि यशसवा इयन्ति-पामेछ.
महिमन-महिमा, प्रभाव, अजान ( मू० अ-जनि )-योनि-डित मने. अचिन्त्यमहिमा अयिन्स महिमा. अम्ब। (मू० अम्बा) हे भाता।
प्रतिभाति (धा० भा) शाले. तव (मू० युष्मद् )=तास.
तिर्यक् ( मू० तिर्यच् ) तिरंय. प्रसादात् ( मू० प्रसाद )-प्रसाथी, पाथी.
माः ( मू० मर्त्य )मानवा. प्राप्नोति (धा० आप् )-मेणवे छे.
भवन्ति (धा. भू)-याय छे. अहो-महे।
मकर-भग२. प्रकृति ( मू० प्रकृति )-प्रतिन.
ध्वज%am. आत्मनि ( मू० आत्मन् )=२५३५२ विषे.
मकरध्वज महन. मानवीयां (मु० मानवीया )मनुथ्यसमधी.
तुल्य-समान. व्यक्तं-पटरीत.
रूप-३५. तु-पणा.
मकरध्वजतुल्यरूपा:-महनना समान ३५ छन चिन्त्य-विया२९१५.
પધાર્થે હે માતા ! તારા સ્વરૂપને વિષે અચિન્ય મહિમાને સ્પષ્ટ રીતે પ્રતિભાસ થાય છે (अर्थात् तारे। महिमा पूर्व छ ), (भ) तारी १५॥ पडे 28! तिय मनुष्य-संबंधी પ્રકૃતિને પામે છે (અર્થાતુ તિર્યંચ ભવને ત્યાગ કરીને મનુષ્ય-ભવ પામે છે). વળી મનુષ્ય મદનના સમાન સ્વરૂપવાળા બને છે અને દેવે તે એનિ-રહિત એવા જન્મને પામે છે.”–૪૧
सेवा.
ये चानवद्यपदवीं प्रतिपद्य पद्मे !
त्वच्छिक्षिता वपुषि वासरतिं लभन्ते । नोऽनुग्रहात् तव शिवास्पदमाप्य ते यत्
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥
૧ જે જીવોને નારકી, માનવ કે દેવ-દાનવ તરીકે ઓળખાવી ન શકાય, તે જીવોને “તિર્યંચ' કહેવામાં આવે છે. અન્ય શબ્દોમાં કહીએ તે એકેન્દ્રિયથી ચરિદ્રિય છે અને પંચેન્દ્રિય પૈકી દેવ-દાનવ, માનવ અને નારકી સિવાયના જીવો “તિર્યંચ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org