SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सरस्वती-भक्तामरम् [सरस्वती साहित्यशाब्दिकरसामृतपूरितायां सतर्ककर्कशमहोमिमनोरमायाम् । पार निरन्तरमशेषकलन्दिकायां त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ टीका हे देवि ! निरन्तरं त्वत्पादपङ्कजवनायिणोऽशेषकलन्दिकायां-समस्तविद्यायां पारं लभन्तेप्राप्नुवन्ति । त्वत्पादपङ्कजवनं-तव चरणकमलवनं आश्रयन्ते-सेवन्ते इति शीलास्त्वत्पादपङ्कजवनाश्र. यिणः । “कलन्दिका सर्वविद्या" इति हैमः ( का० २, श्लो० १७२ )। किंविशिष्टायां कलन्दिकायां ? 'साहित्यशाब्दिकरसामृतपूरितायां' साहित्यं-छन्दःकाव्यादि, शाब्दिको व्याकरणग्रन्थः, तयोः रस एवामृतं तेन पूरिता-भरि(भृ)ता तस्यां साहित्यशाब्दिकरसामृतपूरितायाम् । पुनः किंविशिष्टायां कलन्दिकायां ? 'सतर्ककर्कशमहोर्मिमनोरमाया' सतां-पण्डितानां तकोःप्रमाणादिपदार्थविचारास्त एव कर्कशा:-कठोरा महोर्मयो-महाकल्लोलास्तैर्मनोरमा-मनोहरा या सा सतर्ककर्कशमहोर्मिमनोरमा तस्यां सतर्ककर्कशमहोमिमनोरमायाम् । तत्पर्यन्तं त्वदाराधका लभन्त इत्यर्थः ॥ ३९॥ अन्वयः (हे देवि!) निरन्तरं त्वत्-पाद-पङ्कज-वन-आश्रयिणः साहित्य-शाब्दिक-रस-अमृत-पूरितायां सद्-तर्क-कर्कश-महत्-ऊर्मि-मनोरमायां अ-शेप कलन्दिकायां पारं लभन्ते । શબ્દાર્થ साहित्य-साहित्य सत्तर्ककर्कशमहोर्मिमनोरमायां-पडिताना त३५॥ शाब्दिक-०५३२९. કઠોર તેમજ મોટા કલેલ વડે મનોહર. रस-रेस. पारं (मू० पार ) पारने. अमृतममृत. निरन्तरं-सहा. पूरित (धा• पूर)-पूर्ण अशेष-नि:शेष, समस्त. साहित्यशान्दिकरसामृतपूरिताया-साcि५ अरे कलन्दिका-विधा. વ્યાકરણના રસરૂપી અમૃતથી પૂર્ણ. अशेषकलन्दिकायां समस्त विधामां. सद-पति . पाद-२९, तर्क-त. पङ्कज-मस. कर्कश-४२. वन-वन. आश्रयिन्-माश्रय सेना२. महत्-मोटी. त्वत्पादपङ्कजवनाश्रयिणः-तारा ५२१-मसो३५॥ ऊर्मियोल - વનને આશ્રય લેનારા.. मनोरम-मना२. | लभन्ते (धा० लभ ) पामे छे. પધાર્થ “હે દેવી ! નિરન્તર તારાં ચરણ-કમલરૂપી વનને આશ્રય લેનારા (કાવ્યાદિક) સાહિત્ય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy