________________
ભક્તામર ]
श्रीधर्मसिंहसूरिविरचितम्
रीका हे कल्याणि ! हे देवि ! अयि इति कोमलामन्त्रणे पुंसां-त्वदुपासकानां मौढ्यं-मूर्खता आशु-शीघ्रं भिदां-विलयमुपैति-प्राप्नोति । केषु ? जगत्सु । कस्मात् ? त्वत्कीर्तनात् तव गुणकथनात् । किंविशिष्टं मौढ्यं ? 'प्राचीनकर्मजनितावरणं ' प्राग्जन्मनि भवानिउत्पन्नानि प्राचीनानि यानि कर्माणि तैर्जनितम्-उत्पादितं ज्ञानदर्शनीयावरणादिरूपमावरणं यस्मिंस्तत् प्राचीनकर्मजनितावरणम् । पुनः किंविशिष्टं मौढयं ? 'मदाढ्यदृढमुद्रितसान्द्रतन्द्र' मदाढयत्वेन-गर्वाधिक्येन दृढमुद्रा जाताऽस्येति दृढमुद्रितं सान्द्रं-सघनं तन्द्रेति-आलस्यं यस्मिस्तत् मदाढ्यदृढमुद्रितसान्द्रतन्द्रम् । अथवा दृढमुद्रा जाताऽस्यामिति दृढमुद्रिता (सा) चासौ सान्द्रासपना तन्द्रा यास्मिंस्तत् तथा । मौढ्यं किमिव ? तभ इव-अन्धकारमिव । यथा दीपांशुपिष्टं-दीपकिरणचूर्णितं तम आशु-शीघ्रं भिदां प्राप्नोति । केपु ? सद्मसु-गृहेषु मन्दिरेषु । तद्वत् । दीपस्यांशुभिः-किरणैः पिष्टं दीपांशुपिष्टम् । 'पिप संचूर्णने' (इत्यस्य ) पिष्टमिति रूपम् ॥ ३८॥
अन्वयः अयि देवि ! पुंसां प्राचीन -कर्मन्-जनित-आवरणं मद-आख्य-दृढ-मुद्रित-सान्द्र-तन्द्रं मौढ्यं जगत्सु त्वत्-कीर्तनात् सद्मसु दीप-अंशु-पिष्टं तमः इव आशु भिदां उपैति ।
શબ્દાથે प्राचीन-पुरातन, पुराण, ना.
મજબૂત રીતે મુદ્રિત થયું છે ઘન આળસ જેને कर्मन्-3.
વિષે એવી. जनित ( धा० जन् )-34-1 ४२।येस.
दीप-दीप, दी. आवरण-आवरण.
अंशु-टि२१. प्राचीनकर्मजनितावरणं प्राचीन भॊ 43 उत्पन्न पिष्ट ( धा० पिए )-यूर्णित. કરાયેલાં છે આવરણ જેને વિષે એવી.
दीपांशुपिष्टं दीपना सिर यूर्णित. जगत्सु ( मू० जगत् ) दुनियामाने विषे.
अयि समाधवाय श६. मौढ्यं ( मू० मौढय ) भूता.
सद्मसु (मू० समन् )-गृहोने विषे. मद-अभिमान, ग.
देवि ! (मू• देवी ) ई पी। आढय-१२५२.
पुंसां (मू० पुंस्) मनुष्योनी. दृढभभूत.
त्वत्कीर्तनात्-ता२।४ीर्तनथी. मुद्रित भुद्रित.
तमः (मू० तमस् ) २.
इव: म. सान्द्र-धन.
आशु-शा. तन्द्रामाणस.
भिदा ( मू० भिदा )-नाशने. मदाढ्यदृढमुद्रितसान्द्रतन्द्र गनी अधिरता यई । उपैति ( धा० इ )=पामे छे.
પધાર્થ “હે દેવી ! પ્રાચીન કર્મો વડે ઉત્પન્ન થયેલાં એવાં (જ્ઞાનાવરણાદિક) આવરણો જેને વિષે છે એવી તેમજ જેને વિષે વળી ગર્વની અધિકતા વડે ઘન આલસ્યનું મજબૂત મુદ્રણ થયું છે એવી મનુષ્યની મૂર્ખતા દુનિયાને વિષે તારા સંકીર્તનથી ગૃહને વિષે દીપકનાં કિરણેથી ચણત थयेसा ॥५॥२नी गम नाश पामे छ."-3८
१ नु स्तुति-यपिंशति । ( ५० ६-७ ).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org