SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सरस्वती-भक्तामरम् [सरस्वती'एकान्तपक्षकृतकक्षविलक्षितास्य ' एकान्तपक्षस्य-अद्वैतवादिनः कृतकक्ष-कृतोपमानं कृताङ्गीकरणं वा तेन विलक्षम्-उदासीनं जातमस्येति विलक्षितं आस्य-मुखं यस्य स एकान्तपक्षकृतकक्षविलक्षितास्यः तम् । अनेकान्तवादिभिरनेकश एकान्तवादिनो विलक्षीकृता इति तात्पर्यम् ।। ३७॥ अन्चयः ( हे कल्याणि ! ) यस्य पुंसः हृदि त्वद्-नामन्-नाग-दमनी (वर्तते), सः चेतसू-अस्त-भीः मिथ्याप्रवाद-निरतं वि-अधिकृति-असूयं एक-अन्त-पक्ष-कृत-कक्ष-विलक्षित-आस्यं द्विजिहं परिमर्दयते । શબ્દાર્થ मिथ्या असत्य, मोटा. અંગીકાર કરવા વડે વિલક્ષ બની ગયું છે વદન प्रवाद-प्रसार, वाह. मेनू मेवा. निरत (धा० रम् )-सत्यंत मासात. चेतसूभन. मिथ्याप्रवादनिरतं-असत्य असापाने विष सत्यत अस्त धा० असू ) वधेस. भासत. भी-अय. वि-विशेषतावाय अव्यय. चेतोऽस्तभी वित्तमाथा २ च्या छ लय आधिकृति-मधिरताने पामेला. मेवो. असूया . सः (मू० तद् )ते. व्यधिकृत्यसूयं-विशेषतः अधिस्तान प्राप्त छ परिमर्दयते ( धा० मृदू)-यू रे छे. बने विषे सेवा. द्विजिहं ( मू० द्विजिह्व )=(१) हुनन; (२) सपने. एकमे. नामन्-नाम. अन्त-निय. नाग-स. पक्ष-पक्ष. दमनी-री. कृत (धा० कृ)= रेस. त्वन्नामनागदमनी-ता। नाभी सपन वश १२. कक्ष १२. नारीही. विलक्षित-हासीन थयेस. हृदि ( मू० हृद् )=४६यम. आस्य-पहन, भुम. यस्य ( मू० यद् )ोता. एकान्तपक्षकृतकक्षविलक्षितास्यं-से-त पक्षन | पुंसः ( मू० पुंसू )=५३षना. પધાર્થે “(હે ભદ્રે !) જે પુરૂષના હૃદયમાં તારે નામરૂપી સપને વશ કરનારી જડી છે, તે નિર્ભય ચિત્તવાળો હેઈ કરીને અસત્ય પ્રલાપેને વિષે અત્યંત આસક્ત, વિશેષતઃ ઈર્ષ્યાળુ, તેમજ એકાન્ત પક્ષને અંગીકાર કરવાથી વિલક્ષ વદનવાળા બનેલા એવા દુર્જન (રૂપી સર્ષ)ને ચૂર્ણ 3रे (अर्थात् तेने वश 3री से छे)."-3७. प्राचीनकर्मजनितावरणं जगत्सु मौढ्यं मदाढ्यदृढमुद्रितसान्द्रतन्द्रम्। दीपांशुपिष्टमयि ! सद्मसु देवि ! पुंसां त्वत्कीर्तनात तम इवाशु भिदामुपैति ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy