________________
भताभ२]
श्रीधर्मसिंहसूरिविरचितम्
शुक्र-पीय.
શદાર્થ मांस-मास.
आद्य-प्रभुम. असृज-शाति, सोही.
पित्तमरुत्कफाद्यैः-पित्त, वायु भने । अस्थि
रोग-रोगव्याधि. रस-२स.
अनल-मन.
रोगानलं-पाधि३५ भनिने. सलज- दशी.
चपलित-यणतान आत शवेत. मज्जा-यमी.
अवयव-अ१५५, माया स्नायु-नाही.
चपलितावयवं-यणता पाभ्यां अवयव नाथी उदित ( धा० इ )-यमा आवेय.
मेवा. मांसासृगस्थिरसशुक्रसलजमजास्नायूदिते-मांस,
विकारैः ( मू० विकार )=
विरे। 43. લેહી, હાડકાં, રસ, વીય, લજજાશીળ ચરબી नामन्नाम. અને સ્નાયુ વડે ઉદયમાં આવેલા.
कीर्तन-स्तवन.
जल , पाणी. वपुषि- मू० वपुस् )=३७ने विषे.
त्वन्नामकीर्तनजलं-ता। नामना तिन३५ १७. पित्त-पित्त.
शमयति (धा० शम् )भाव छ, शांत पाउछ. मरुत्-पायु.
शेष-अशेष. कफ-३३.
अशेषं ( मू० अशेष )=समरत.
પધાર્થ
"( भद्रे 1) मांस, शोणित, अस्थि, २स, वीर्य, सAN HAMAने स्नायु ( सात थातु) વડે ઉત્પન્ન થયેલા શરીરને વિષે પિત્ત, વાયુ અને કફ આદિ વિકારોથી ચપળતા પામી ગયાં છે (નાડી, ઉસ ઇત્યાદિ ) અવયવે જેનાથી એવા વ્યાધિરૂપી સમરત અગ્નિને તારા નામના इतन३पी शांत रे छे."-3६
मिथ्याप्रवादनिरतं व्यधिकृत्यसूय
मेकान्तपक्षकृतकक्षविलक्षितास्यम् । चेतोऽस्तभीः स परिमर्दयते द्विजिह्व त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥
टीका हे कल्याणि ! यस्य पुंसः-पुरुषस्य हृदि-हदये 'वन्नामनागदमनी' त्वन्नामैव नागदमनीसर्पवश्यकारिका जटी सा च त्वन्नामनागदमनी वर्तते । यत्तदोः सम्बन्धात् स-त्वदाराधकः पुमान् द्विजिहं-दुर्जनं परिमर्दयते-चूर्णयति स्वायत्तीकरोति वा । किंविशिष्टः सः ? 'चेतोऽस्तभीः' चेतसः चित्तात् अस्ता-दरीभूता भीः-भयं यस्य स चेतोऽस्तभीः, निर्भय इत्यर्थः । किविशिष्टं द्विजिहं ? मिथ्याप्रवादनिरतं-असत्प्रलापे आसक्तम् । पुनः किंविशिष्टं द्विजिहं ? 'व्यधिकृत्यसूर्य' विशेषेण अधिकृतिः-अधिकतां प्राप्ता असूया-ईर्ष्या यस्मिन् स व्यधिकृत्यसूयस्तम् । पुनः किविशिष्टं द्विजिई ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org