SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीधर्मसिंहसूरिविरचितम् ७१ અને વ્યાકરણના રસામૃતથી પરિપૂર્ણ એવી તેમજ પણ્ડિતેના તર્કરૂપી કઠેર તેમજ મેટા કલ્લોલ વડે મને હર એવી સર્વ વિદ્યાને વિષે પાર પામે છે.”—૩૯ संस्थैरुपर्युपरि लोकमिलौकसो ज्ञा व्योम्नो गुरुज्ञकविभिः सह सख्यमुच्चैः। अन्योऽन्यमान्यमिति ते यदवैमि मातस्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ टीका हे मातरहमिति अवैमि-जानामि । इतीति किं ? यत् 'इलौकसो ज्ञा' इलायाम्-ऊया भूमौ ओको-गृहं येषां ते इलौकसो-मनुष्या ज्ञाः-पण्डिताः सख्यं-मैत्रीभावं व्रजन्ति-प्रामुवन्ति । कैः सह ? गुरुज्ञकविभिः सह-बृहस्पतिबुधभृगुदेवैः सह । त्वदाराधका देवप्रिया भवन्तीति भावः । कस्मात् ? ते-तव स्मरणात्-ध्यानात् । किविशिष्टैः ? व्योम्न-आकाशस्य उपर्युपरि लोकं-देवलोकं उपरि यथाक्रमं संस्थैः-स्थितैः । किंविशिष्टस्य व्योम्नः ? 'भवतः' भानि-नक्षत्राणि सन्त्यस्मिस्तद् भवत् तस्य भवतः, नक्षत्रमण्डितस्येत्यर्थः । किंविशिष्टं सख्यं ? उच्चैः-अतिशयेन अन्योऽन्यमान्य-परस्परपूज्यम् । किं कृत्वा १ त्रासं विहाय-भयं त्यक्त्वा । मत्यो अमत्यान् अमत्याश्च मत्योन् अर्थयन्तीति परस्परं प्रीतिरिति ॥४०॥ अन्वयः (हे ) मातः! यद् इला-ओकसः ज्ञाः ते स्मरणात् त्रासं विहाय भ-वतः व्योम्नः उपरि उपरि लोकं संस्थैः गुरु-श-कविभिः सह उच्चैः अन्योऽन्य-मान्यं सख्यं व्रजन्ति इति अवैमि । શબ્દાર્થ संस्थैः ( मू० संस्थ )-२ सा. सह-साथे. उपरि-०५२. सख्यं (मू• सख्य )-भित्रतान, तीन. लोकं ( मू० लोक )-सीमा, दुनियामां. उः भत्तन्त. इला-पृथ्वी. अन्योऽन्य ५२२५२. ओकस मान्य मा-4, पूor५. इलोकस: ५५पी ५२ छ ना त, मनुष्यो. अन्योऽन्यमान्यं-५२२५२ पून५. शाः (मू. ज्ञ)-प९ितो. अवैमि (धाइ) . व्योम्नः (मू० व्योमन् माना. मातः।(मू. मातृ)-डे माता। त्रासं (मू० त्रास)-त्रासन. गुरु-गृहस्पति. विहाय (धा. हा ) छोडीन. श-युध. भवतः (मू० भ-वत्)-नक्षत्र-युत. कवि-शु. स्मरणात् ( मू० स्मरण)=२२४थी. गुरुक्षकविभि:-स्पति, भुय भने श साये. | व्रजन्ति (पा० बज )-पाने छ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy