SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मताभ२] श्रीधर्मसिंहसूरिविरचितम् टीका हे कल्याणि ! द्वेष्योऽपि-शत्रुरपि ते-तब 'क्रमयुगाचलसंश्रित' क्रमयुगमेव-चरणयुगलमेवाचलः-पर्वतस्तं संश्रित-आश्रितस्तं क्रमयुगाचलसंश्रित-त्वच्चरणसेविनं नरं न आक्रामति-न पीडयति । किंविशिष्टो द्वेष्यः ? ' गर्जद्घनाघनसमानतनूगजेन्द्रविष्कम्गकुम्भपरिरम्भजयाधिरूढः' गर्जन्शब्दायमानो घनाघनो-मेघस्तेन समाना तनूः-शरीरं यस्यासौ घनाघनसमानतनूः-मेघवर्णशरीरः स चासौ गजेन्द्रश्च तस्य विष्कम्भः-विस्तीर्णः कुम्भः तं परिरम्भजयाभ्या-आरोहणविजयाभ्यां अधिरूढो यः स गर्जद्घनाघनसमानतनूगजेन्द्रविष्कम्भकुम्भपरिरम्भजयाधिरूढः । पुनः किंविशिष्टो द्वेष्यः ? ' भूप्रसरदश्वपदातिसैन्यः' भुवि-पृथिव्यां प्रसरद्-योद्धं समुल्लसदश्वपदातीनां (तिनः ) सैन्यं-कटकं यस्य स भूप्रसरदश्वपदातिसैन्यः, प्रवलकलित इत्यर्थः । 'द्विप अप्रीतौ' द्वष्टीति द्वेष्यः ॥ ३५ ॥ अन्वयः (हे कल्याणि!) गर्जत्-घनाघन समान-तनू-गज-इन्द्र-विष्कम्भ-कुम्भ-परिरम्भ-जय-अधिरूढः भू-प्रसरत्-अश्व-पदाति-सैन्यः द्वेप्यः अपि ते क्रम-युग-अचल-संश्रितं ( नरं ) न आक्रामति । શબ્દાર્થ गर्जत् (धा० गज् )-10/11 २नार. अपिः -५५५. घनाघन-मेध. भू-पृमी. समान-तुस्य. प्रसरत् (धा० सु)-प्रसरतु. तनू-हे. अश्व-धो. गज-हाथी. पदाति-पाय. इन्द्र-भुय. सैन्य-स१४२. विष्कम्भ-विस्तीय भूप्रसरदश्वपदातिसैन्यः=y2ी ५२ प्रसतुं छ कुम्भ-गए-२५. અશ્વ અને પાયદળનું સૈન્ય જેનું એ. परिरम्भ-मालिंगन. नम्नलि. जय-वि०५. आक्रामति ( धा० क्रम् )=भए रे छे. अधिरूढ ( धा० रुह् )=२।७५ ४ो . कम-य२९. गर्जद्धनाघनसमानतनूगजेन्द्रविष्कम्भकुम्भपरि- युग-युगल. रम्भजयाधिरूढः ना ५२त सेवा भेवना अचल-पर्वत. સમાન દેહ છે જેને એવા ગજેન્દ્રના વિસ્તીર્ણ संश्रित (धा. श्रि )-याश्रय सीधेय. કુભના આલિંગન તેમજ વિજયને માટે ( તેના क्रमयुगाचलसंश्रितं-य२-युगस३पी पर्वतन या. 63) मारोहण सोमवा. श्रय लीधेलाने. द्वेष्यः ( मू० द्वेष्य )=२री, श. | ते ( मू० युष्मद् )-तारा. પદ્યાર્થ ગર્જના કરતા એવા મેઘના સમાન (શ્યામવર્ણી ) દેહવાળા ગજેન્દ્રના વિસ્તીર્ણ કુમ્ભના આલિંગનાર્થે તેમજ વિજ્ય મેળવવાને માટે તેના ઉપર આરૂઢ થયેલ એ તેમજ ભૂમિને વિષે યુદ્ધ કરવાને માટે જેનું અયા તેમજ પાયદળોનું લશ્કર કટિબદ્ધ થઈ રહ્યું છે એ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy