________________
सरस्वती-भक्तामरम्
[ सस्पतीभीष्म-भयङ्करं विलोक्य] । तं कं ? यो दानवः प्रसभं हठात् बलात्कारेण विधेः-ब्रह्मणः वेदान् प्रगृह्य-प्रकर्षण गृहीत्वा ( उग्ररुषा-तीव्रक्रोधेन) जलधौ-समुद्रे जुगोप-गोपयामास । किंविशिटान् वेदान् ? सोपनिषदः-सरहस्यान् । किंविशिष्टो यः ? 'अतीन्द्रजदरः-अवगणितसुरेन्द्रभयः, इन्द्राजात इन्द्रजः, स चासो दरश्च-भयं इन्द्र जदरस्तं अतिक्रान्तः अतीन्द्र जदरः। एतादृगसुरोऽपि न पराभवतीत्यर्थः ॥ ३४ ॥
अन्वयः (हे ) कल्याणि ! यः अति-इन्द्र-ज-दरः प्रसभं विधेः स-उपनिषदः वेदान् प्रगृह्य उग्र-रुषा जलधौ जुगोप, तं भीष्मं असुरं दृष्ट्वा अपि भवत्-आश्रितानां भयं नो भवति ।
શબ્દાથે कल्याणि ! (मू० कल्याणी )-डे भने ।
भीष्मं (मू० भीष्म ):मय'२. सह-सहित.
विधेः ( मू० विधि )=UAIना. उपनिषद-२६२५.
असुरं ( मू० असुर ) दैत्यने, हातपने. सोपनिषदः-२७२५-युक्त.
उग्र-तीन. प्रसभंसारथी.
रुषोय. प्रया (धा. ग्रह ) अह शन.
उग्ररुषा-तामोध . वेदान् (मू. वेद )-वेहाने.
अपि-प. अति-अवगनावाय अव्यय.
यः (मू० यद् ) . इन्द्र-सुरपति
तं (मू० तद् )-तेने. जन्=Gत्पन्न यg.
दृष्ट्वा ( धा० दृश)नेने.
भयं ( मू० भय )ी . दरअय.
भवति (धा० भूयाय छे. अतीन्द्रजदर:-अमना धना भयनी
नो-नलि. नशे मेवो.
भवत्-आप. जलधौ ( मू० जलधि )-समुद्रमा.
आश्रित (धा धि)-श्रय सीधेय. जुगोप (धा• गुप् )-संता .
भवदाश्रितानां मापनी आश्रय सांधेबाने.
પદ્યાર્થ હે ભદ્ર! જેણે ઇન્દ્રના ભયની (પણ) અવગણના કરી છે એવા જે દૈત્યે બ્રહ્માના રહસ્યાત્મક (ચાર) વેદોને બળાત્કાર પૂર્વક ગ્રહણ કરીને તીવ્ર ક્રોધ વડે તેને સમુદ્રમાં સંતાડ્યા, त भय२ सना शनथी ( ५५१) तासेवाने (शत: ५५१ ) भय नथी."-७४
गर्जद्घमाघनसमानतनूगजेन्द्र
विष्कम्भकुम्भपरिरम्भजयाधिरूढः । द्वेष्योऽपि भूप्रसरदश्वपदातिसैन्यो
नाकामति कमयुगाचलसंश्रितं ते ॥ ३५ ॥ ૧ આ દૈત્યનું નામ શેખ છે. ૨ જદ, યજુર્વેદ, અથર્વવેદ અને સામવેદ એ ચાર વેદ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org