________________
५८
सरस्वती-भक्तामरम्
[ सरस्वती
वर्तिन् २हेत.
ते ( मू० युष्मद् )-ता।. अङ्गवर्ति-शरीरमा हेतु.
प्रख्यापयत् (धा. ख्या)-हेतुं. विनाजते (धा० भ्राज् )-विशेष शामेछ.
वित्र. भगवति! (मू. भगवती)- ज्ञानवती!
जगत्-दुनिया.
त्रिजगता-त्रिभुवनना. त्रिवली-६२ ५२नी वय २.
परमेश्वरत्वं ( मू० परमेश्वरत्व )-५२मेश्वरपाने, त्रिवलीपर्थ-त्रिवलीनी मार्ग, २, पेट.
श्वयन.
પદ્યાર્થ હે જગદમ્બા ! હે જ્ઞાનવતી ! તારા દેહમાં રહેલો અને વળી ત્રિભુવનને પરમેશ્વરપણાનું કથન કરનાર એ આ તારો ત્રિવલીને માર્ગ (ગંગા, યમુના અને સરસ્વતીરૂપી) ત્રિવેણુના સંગમની માફક (અર્થાતુ પ્રયાગ તીર્થની જેમ) રોમરૂપી કલેલ વડે જગતને પવિત્ર अरे छ तेभात विशेषतः शने छ.".--31
भाष्योक्तियुक्तिगहनानि च निर्मिमीषे
यत्र त्वमेव सति ! शास्त्रसरोवराणि । जानीमहे खलु सुवर्णमयानि वाक्यपद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥
टीका हे सति ! वयमिति जानीमहे । इतिशब्दोऽध्याहार्यः । इतीति किं ? यत्र-यस्मिन् प्रस्तावे त्वमेव शास्त्रसरोवराणि निर्मिमीपे-रचयसि शास्त्राण्येव सरोवराणि-सरांसि शास्त्रसरोवराणि' । निरपूर्वो माधातुः रचनार्थ द्योतयति । निमिमीपे-अतिशयेन रचनां करोपि । तत्र-तस्मिन् प्रस्तावेऽथवा तस्यां रचनायां खलु-निश्चितं विबुधाः-पण्डिता 'वाक्यपद्मानि' "वाक्यं स्त्याद्यन्तकं पदं" इति हैमः (का० २, श्लो० १५६ ) वाक्यान्येव पद्मानि-कमलानि वाक्यपद्मानि परिकल्पयन्तिरचयन्ति-स्थापयन्ति, सकमलान्येव सरांसि चकासतीति भावः । किंविशिष्टानि पद्मानि ? 'सुवर्णमयानि' सुष्ठु-शोभना प्रचुरा वर्णा येषु तानि सुवर्णमयानि, प्राचुर्येऽर्थे मयट् । कमलपक्षे सुव र्णमयानि-हेममयानि, मानसे सररि हेमकमलरचना योग्या । किंविशिष्टानि शास्त्रसरोवराणि ? 'भाष्योक्तियुक्तिगहनानि' 'सूत्रं सूचनकृद् भाष्यं, सूत्रोकार्थः प्रपञ्चकम् तस्य उच्यन्ते संज्ञादयः पडपि याभिस्ता उक्तयः, योज्यन्ते शब्दा अनेके याभिस्ता युक्तयः, ताभिः भाष्योक्तियुक्तिभिः गहनानि-दुरवगाहानि गम्भीरार्थानि भाष्योक्तियुक्तिगहनानि इति ॥ ३२ ॥
अन्वयः (हे ) सति ! यत्र च त्वं एव भाष्य-उक्ति-युक्ति-गहनानि शास्त्र-सरोवराणि निर्मिमी, तत्र खलु विबुधाः सु-वर्ण-मयानि (पद्मपक्षे सुवर्णमयानि) वाक्य-पद्मानि परिकल्पयन्ति (इति ) जानीमहे ।
१-२ 'यानि च तानि' इत्यधिकः ख-पाठः द्वयोरपि स्थलयोः । ३ इदमुपलम्यतेऽभिधानचिन्तामणौ (का. २, श्लो. १६८)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org