SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ५८ सरस्वती-भक्तामरम् [ सरस्वती वर्तिन् २हेत. ते ( मू० युष्मद् )-ता।. अङ्गवर्ति-शरीरमा हेतु. प्रख्यापयत् (धा. ख्या)-हेतुं. विनाजते (धा० भ्राज् )-विशेष शामेछ. वित्र. भगवति! (मू. भगवती)- ज्ञानवती! जगत्-दुनिया. त्रिजगता-त्रिभुवनना. त्रिवली-६२ ५२नी वय २. परमेश्वरत्वं ( मू० परमेश्वरत्व )-५२मेश्वरपाने, त्रिवलीपर्थ-त्रिवलीनी मार्ग, २, पेट. श्वयन. પદ્યાર્થ હે જગદમ્બા ! હે જ્ઞાનવતી ! તારા દેહમાં રહેલો અને વળી ત્રિભુવનને પરમેશ્વરપણાનું કથન કરનાર એ આ તારો ત્રિવલીને માર્ગ (ગંગા, યમુના અને સરસ્વતીરૂપી) ત્રિવેણુના સંગમની માફક (અર્થાતુ પ્રયાગ તીર્થની જેમ) રોમરૂપી કલેલ વડે જગતને પવિત્ર अरे छ तेभात विशेषतः शने छ.".--31 भाष्योक्तियुक्तिगहनानि च निर्मिमीषे यत्र त्वमेव सति ! शास्त्रसरोवराणि । जानीमहे खलु सुवर्णमयानि वाक्यपद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ टीका हे सति ! वयमिति जानीमहे । इतिशब्दोऽध्याहार्यः । इतीति किं ? यत्र-यस्मिन् प्रस्तावे त्वमेव शास्त्रसरोवराणि निर्मिमीपे-रचयसि शास्त्राण्येव सरोवराणि-सरांसि शास्त्रसरोवराणि' । निरपूर्वो माधातुः रचनार्थ द्योतयति । निमिमीपे-अतिशयेन रचनां करोपि । तत्र-तस्मिन् प्रस्तावेऽथवा तस्यां रचनायां खलु-निश्चितं विबुधाः-पण्डिता 'वाक्यपद्मानि' "वाक्यं स्त्याद्यन्तकं पदं" इति हैमः (का० २, श्लो० १५६ ) वाक्यान्येव पद्मानि-कमलानि वाक्यपद्मानि परिकल्पयन्तिरचयन्ति-स्थापयन्ति, सकमलान्येव सरांसि चकासतीति भावः । किंविशिष्टानि पद्मानि ? 'सुवर्णमयानि' सुष्ठु-शोभना प्रचुरा वर्णा येषु तानि सुवर्णमयानि, प्राचुर्येऽर्थे मयट् । कमलपक्षे सुव र्णमयानि-हेममयानि, मानसे सररि हेमकमलरचना योग्या । किंविशिष्टानि शास्त्रसरोवराणि ? 'भाष्योक्तियुक्तिगहनानि' 'सूत्रं सूचनकृद् भाष्यं, सूत्रोकार्थः प्रपञ्चकम् तस्य उच्यन्ते संज्ञादयः पडपि याभिस्ता उक्तयः, योज्यन्ते शब्दा अनेके याभिस्ता युक्तयः, ताभिः भाष्योक्तियुक्तिभिः गहनानि-दुरवगाहानि गम्भीरार्थानि भाष्योक्तियुक्तिगहनानि इति ॥ ३२ ॥ अन्वयः (हे ) सति ! यत्र च त्वं एव भाष्य-उक्ति-युक्ति-गहनानि शास्त्र-सरोवराणि निर्मिमी, तत्र खलु विबुधाः सु-वर्ण-मयानि (पद्मपक्षे सुवर्णमयानि) वाक्य-पद्मानि परिकल्पयन्ति (इति ) जानीमहे । १-२ 'यानि च तानि' इत्यधिकः ख-पाठः द्वयोरपि स्थलयोः । ३ इदमुपलम्यतेऽभिधानचिन्तामणौ (का. २, श्लो. १६८)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy