SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૫૬ सरस्वती-भक्तामरम् [ सरस्वतीकृत्वा। किंविशिष्टं पृथ्वीतलं ? 'अपायि' जन्ममृत्युरूपौ अपायौ अस्यास्तीत्यपायि-सकलुष-मलिनं पवित्रयित्वा-विमलीकृत्य । तव यशः किं कुर्वत् ? महिम्ना-प्रभावानामुच्चैः-आधिक्येन सुरगिरेः-सुमेरोस्तटं तदधित्यका लडघयत्-अतिक्रामत् "अधित्यकोर्श्वभूमिः" इति हैमः (का०४,श्लो०१०१)। उत्प्रेक्षते-तब यशः किं कुर्वदिव ? महिम्नामुच्चैः-अतिशयेन शातकौम्भं-स्वर्णमयं सुमेरोस्तटं लङ्घदिव। "जाम्बूनदं शातकुम्भ, स्वणं हेम च हाटक" इति कोषः । अथवा त्वद्यशः किमिव ? शातको म्भमिव-तीर्थकृजन्मस्नपनकलशमिव अथवा कामकुम्ममिव कामितदायकम् । अत्र कुम्भकलशशब्दौ पुंनपुंसकलिङ्गौ । शातकौम्भं पृथ्वीतलं पवित्रीकृत्योर्ध्वलोकं विमलीकुरुते इति भावः ॥ ३० ॥ अन्वयः (हे) सु-मुखि ! प्राक् अपायि द्वयं पृथ्वी-तलं पवित्रयित्वा यद् इदं ते यशः शुभ्रं (शातकौम्भं इव ) (जातं), (तत्) महिम्नां उच्चैः सुर-गिरेः शातकौम्भं तटं लङ्घयत् इव अधुना ऊर्ध्व-लोकं धवलयति । શબ્દાર્થ पृथ्वी-पृथ्वी, भूमि. लघयत् (धा. लघ)-SAधन २ती. तल-सपारी. सु-सु-६२तावाय सध्यय. पृथ्वीतलं-पृथ्वी-तसने. मुख-पहन. द्वयं ( मू• द्वय ). सुमुखि !=सुन्६२ थे वहन गर्नु मेपी ! (सं.) अपाय ( अपायिन् )=सटसहित. ते (मू० युष्मद् )-तारी. पवित्रयित्वा (मू० पवित्र ) पवित्र शन. यो . शुभं ( मू० शुभ्र )=Gorrum. महिम्नां (मू० महिमन् ) महिमासाना यशः ( मू. यशस् )जाति. उचैः अतिशय 3. धवलयति ( मू० धवल ) श्वेत पनाये छे. तट ( मू० तट )-de. अधुना-हमा सुर-१५. ऊर्ध्व-84 सुरगिरेः-सुर-गिरिना, मे३ना. लोक-भुवन. इव-म. ऊर्ध्वलोक-स्वर्ग-सोने. शातकौम्भं ( मू० शातकौम्भ )=(1) सुप भय; प्राक-पडसा. (२) ४१५; (3) भ.स. પધાર્થ __ " सुं४२ १६नवाणी ( सरस्वती) 1 प्रथम त (1म-मृत्यु३५) साथी व्याप्त मेवा (अर्थात मासिन) वा ( नास-सामने मृत्यु-३३पी) ये पृथ्वी-तनाने पवित्र शने ॥ તારી કીર્તિ ઉજજવળ (તેમજ તીર્થકરના જન્મ સ્નાત્રના ) કળશની જેવી [ અથવા (વાંછિતદાયક હેવાથી) કામકુશ્મન જેવી] (બની) છે, તે મહિમાઓના અતિશય વડે જાણે સુમેરૂને સુવર્ણમય तटसधन २ती न डायम भए। स्व-साने श्वेत (अर्थात् निर्भण) मनावी२वी छ."-30 १.कोशः' इति ख-पाठः । २०सको ' इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004889
Book TitleKavya Sangraha Part 2
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages312
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy