________________
૫૪
सरस्वती-भक्तामरम्
[सरस्वतीપધાર્થ " मयि ( श्रुत-हेवता ) ! ता२। स्तनानी सभी५ २सेना३ मे तभ० वणी (ते ४९४मां પહેરેલા) હારના મધ્યમાં રહેલું (અર્થાતુ તેમાં પિરવેલું છે એવું કૌસ્તુભ (નામનું) રન કે જે ઉદયાચળ અને અસ્તાચળની સમીપ જનારા સૂર્યના મડળ જેવું (ગાળ) છે, તે રત્ન અત્રતારા દેહની શાશ્વતી શેભાને સહસ્ત્રગુણી કરે છે; એથી કરીને તું વન્દન કરવા યોગ્ય છે.”—૨૮
अज्ञानमात्रतिमिरं तव वाग्विलासा
विद्याविनोदिविदुषां महतां मुखाग्रे । निघ्नन्ति तिग्मकिरणा निहिता निरीहे ! तुङोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥
टीका हे 'निरीहे !' निर्गता ईहा-वाञ्छा यस्याः सा निरीहा-अयाचित्रतत्वानिःस्पृहा तत्सम्बोधनं हे निरीहे ! अथवा नितरां ईहते-वाञ्छति यां सर्वो लोकः सा निरीहा, सर्वेषां वरप्रदानात, तत्सम्बोधनं हे निरीहे ! । तव वाग्विलासा-भवत्या वाचा विलासा वाग्विलासाः महतां-गरिष्ठानां 'विद्याविनोदिविदुषां' विद्यानां चतुर्दशसंख्यानां विनोदः-पठनपाठनाभ्यासः स एषामस्तीति विद्याविनोदिनस्ते च ते विद्वांसश्च विद्याविनोदिविद्वांसस्तेषां विद्याविनोदिविदुषां मुखाग्रे-जिह्वाग्रे एकाङ्गत्वान्मुखशब्दस्य अर्थात् जिव गृह्यते तत्र निहिताः-स्थापिताः सन्तः अज्ञानमात्रतिमिरं अल्पमज्ञानं संशयादिरूपं अज्ञानमात्रं अल्पसंख्याया मात्रं च स्तोकमात्रं यत् तिमिरम्-अन्धकार तत् अज्ञानमात्रतिमिरं निम्नन्ति-नितरां मन्ति-विनाशयन्ति-स्फेटयन्ति-दूरीकुर्वन्तीत्यर्थः । तव वाग्विलासाः के इव ? सहस्ररश्मेः-सूर्यस्य तिग्मकिरणा इव तिग्माः-तीक्ष्णाः किरणास्तिग्मकिरणाः तुङ्गोदयादिशिरसि निहिताः तिमिरं निघ्नन्ति तुङ्ग-उन्नतो योऽसौ उदयाद्रिस्तुङ्गोदयाद्रिस्तस्य तुङ्गोदयाद्रेः शिरः-शृङ्गं तुङ्गोदयाद्रिशिरस्तस्मिन् तुङ्गोदयादिशिरसि, यथा उच्चैरुदयाचलमस्तके स्थिता रविरश्मयः सकलविश्वव्यापि तमः स्फेटयन्ति तद्वत् ॥ २९॥
__ अन्वयः
( हे ) निर्-ईहे ! तुङ्ग-उदय-अद्रि-शिरसि निहिताः सहस्र-रश्मेः तिग्म-किरणाः इव तव वाचविलासाः महतां विद्या-विनोदिन्-विदुषां मुख-अग्रे निहिताः (सन्ता) अज्ञान-मात्र-तिमिरं निघ्नन्ति ।
બ્લેકાથે अज्ञान-मज्ञान.
तव ( मू० युष्मद् )-तारी. मात्र मात्र
वाच्=पाए. तिमिर-अंधार.
विलास-विसास. अज्ञानमात्रतिमिरं-अज्ञानमात्र अधरने.
वाग्विलासाः-पाएना विसासी. १'ग्रहणं ' इति ख-पाठः । २' स्फोटयन्ति ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org